________________
भावना प्रकरणे
हरिणभवे अनुभूत दुःखानां स्मारणम्
अथ हरिणमधिकृत्याऽह
रन्ने दवग्गिजालावलीहिं सव्वंगसंपलित्ताणं ।
हरिणाण ताण तह दुक्खियाण को होइ किर सरणं ? ॥२०॥ सुगमा । हरिणमेवाधिकृत्याऽत्मानुशास्तिमाह. निद्दयपारद्धियनिसियसेल्लिनिभिन्नखिन्नदेहेण । हरिणतणमि रे सरसु जीव ! जं विसहियं दुक्खं ॥ '; बद्धो पासे कूडेसु निवडिओ वागुरासु संमूढो । पच्छा अवसो उक्कत्तिऊण कह कह न खदो सि ? ॥
सरपहरवियारियउयरगलियगम्भं पलोइउं हरिणिं ।
सयमवि य पहरविहुरेण सरसु जह जूरियं हियए ॥२११॥ " मायावाहसमारगोरिगेयज्झुणीसु मुझंतो । सवणावहिओ अन्नाणमोहिओ पाविओ निहणं ॥
॥ १५६ ॥