________________
भव- भावना प्रकरणे :
पुब्बभवे य पिऊणं पाणेहिंतोऽवि वल्लहा आसि । धूया तो तेणेव य पुव्वसिणेहेण तं दटुं ॥१२॥ पशुधातेन बोल्लावंति सया वि हु देति य चोलुल्लुगाइ उकिटं । न कुणंति तहा खूणं अन्नेहिं वि खाणपाणेहिं ॥१३ नरकादौ अह पोढीभूयं तं विजणं नाउंछिवंति हत्थेहिं । गेण्हंति य उच्छंगे तह खेल्लावंति तुट्ठाई ॥१४॥
गत्वापुनः
पशुजन्म वडुंते य पसंगे पविसइ सा ताण गेहमज्झेऽवि ।
प्राप्तौ भुंजइ य भायणेसु वि महुविप्पो जालिणी य तओ ॥१५॥
| मधुविप्रसेसदिएहिं तमभत्थिऊण जा वारियाई विकहिं पि । थकति न ता तेहिं पिसब्बहा ताई चत्ताई॥
कथा तो विनायं रन्ना एयं कुविएण तेण मेलविङ । बंभण'सिहा पुट्ठा विणिग्गहो को इमस्स इहं ? ॥१७॥ तेहिं भणियं नराहिव ! खायरअंगारभरियगत्ताए । खित्तो एसो सुद्धिं पावेइ न अन्नहा कह वि ॥१८॥
तह चेव कारियं नरवरेण तो सो पसूण घायफला ।
निरयम्मि गओ भज्जा वि मरइ पविसित्तु तं पि चियं ॥१९॥ तं चिय पुरोहियपयं जायं अन्नस्स तो अहिजेउं । जाव वसू आगच्छइ ता निसुणइ वइयरं सव्वं ॥२०॥ तो ग्वेयमुव्वहंतो गरुयं अन्नम्मि संठिओ गेहे । गमइ दियहाइं अह सो पुरोहियं जाव तं अन्नं ॥२१॥ १ "विद्धा-सर्वासु ॥
॥१५२॥