________________
गिम्हम्मि मरुत्थलवालुयासु जलणोसिणासु खुप्पंतो।
गरुयं पि हु वहइ भरं करहो नियकम्मदोसेण ॥२०॥ तिम्रोऽपि सुगमाः । नवरं यो गलिरुष्ट्रो भवति स क्षिप्तभरो मार्गे प्रतिस्थानमुपविशति, ततस्तस्य किलोदरे तीक्ष्णास्थिसङ्घातरूपमुष्ट्रकलेवरं यक्ष्यते, तेन च बद्धेन दूयमान उपवेष्टुं न शक्नोति, गले च घृतादिभृतः कुतपको बध्यते ॥ ____ केन पुनः कर्मणा जन्तवः करभेषु जायन्त ? इत्याहजिणमयमसदहता दंभपरा परधणेकलुद्धमणा । अंगारसूरिपमुहा लहंति करहत्तणं बहुसो ॥२०१॥ ___ इह केचिदभव्याः दूरभव्या वा व्रते परिगृहीते आचार्यकेऽपि प्राप्ते जिनमतमश्रधानाः दम्भमात्र| प्रधानाः परधनैकलुब्धमनसः वस्त्रपात्रौषधमृष्टाहारादिद्वारेण परधनभक्षणपरा इत्यर्थः, किमित्याहकरभत्वमनेकशो लभन्ते, अंगारमईकाचार्यप्रमुखा इव, कः पुनरयमङ्गारमर्दकाचार्य इति ?, उच्यतेगज्जणयं नाम पुरं गजह जं दंतिगजिववएसा । सह इंदपुरेण कुलीणलोयजुत्तेण सकुलीणं ॥१॥
४५॥