________________
रावना करणे
पभणइ भयवं ! भिक्खा किं न हु गहिया ? भणेइ तो साहू ।
भद्द ! असमंजसं तुह घरम्मि दळूण संविग्गो ॥३७॥ नीहरिओऽहं तत्तो किं तं भयवं ति ? पुच्छिए तेण । साहू कहेइ मंसं तुह पिउणो चेव ता एयं ॥३८॥ माया य तुम्भ सुणिया निवेसिओ वेरिओ य उच्छंगे । कह भयवं ति इमेणं पुट्टो साह सजुत्तीयं ॥ साहइ सव्वंपि इमं तं सोऊणं गओ य संवेगं । तस्संतेवि महेसरदत्तो पडिवजए दिक्खं ॥४०॥ सम्मं काऊण वयं सुरलोयं उवगओ तओ एसो। भमिहंति भवं बहुला समुद्दवणिओ य कम्महिं॥
॥ इति समुद्रवणिग्महिषाख्यानकं समाप्तम् ॥
निजकर्म दोषण जीवानां उष्ट्रत्व प्राप्तिः
अथ उष्ट्रमधिकृत्याहउयरे उंटकरकं पट्ठीए भरो गलम्मि कूवो य । उज्झं मुंचइ पोक्करइ तहा वि वाहिजए करहो ॥१६८ नासाए समं उठें बंधेउं सेल्लियं च खिविऊण । लज्जूए अ खिविजइ करहो विरसं रसंतोऽवि ॥१६६
॥ १४४ ॥
.
.