________________
प्रस्तावना
भव भावना प्रकरणे
भिकांक्षी चात्र सर्वो जनः, किम्पाकफलोपमाः पर्यन्तदारुणाः खल विषयाः, अकृतरमणीयानि प्रेमाणि, अपरित्यजन्तमपि प्राणिनं परित्यजन्त्यवश्यमभीष्टसंयोगा, अनिच्छन्तोऽप्यापतन्त्यनिष्टसंप्रयोगा, रोगशतसम्पातोपद्र तान्यसुमतां शरीराणि, जराराक्षसीविधुरितोऽयं सर्वेषां यौवनाभिमानो, विलसति सर्वत एव निपातावसरापेक्षी मृत्युमहावैरिको, नाम्ति च नि शेषदुःखदवप्रशमाम्बुवाहं सकलसुखसन्दोहपरमनिबन्धनं धर्म विहाय प्राणिनामन्यदिह शरणमित्यादिरूपेण भवस्वरूपमेव परिभावयद्भिः श्रीमन्नेमिजिनादिभिरपि मुनीश्वरैर्धारपुरुषैः परोपदेशानपेक्ष स्वयमेव प्रतिबुस्तित्सर्वजनप्रसिद्धं सदनुष्ठानं विहितमत तीर्थकरादीनामपि सत्पुरुषाणां संसारार्णवमुत्तितीषूणां भवभावनैव महातरणी बभूव, ततोऽन्यैरपि मुमुक्षुभिः सैवाश्रयणीये"ति प्रतिपादयता ग्रन्थकृता स्पष्टमेव भवभावनायाः प्राधान्यं न्यदर्शि । यथा च श्रीमदरिष्टनेमिस्वामिना भवस्वरूपं परिभाव्य सदनुष्ठानमनन्यसाधारणमनुष्ठितं तथा प्रतिपिपादयिषया संवेगातिशयजनकं नवभवसम्बद्ध तचरितमभिधाय प्रथमस्य भागस्यान्तिमे चतुर्थे खण्डे प्रथमाऽनित्या भावनाऽभिहिता । तदभिधाने च प्रथमं भागं समाप्य द्वितीयेऽस्मिन भागे, शरीराद्यनित्यवरत्वालिडि-गतानां श्रीवीतरागप्रणीतधर्ममन्तरेणान्यः कोऽपि वजनादिः शरणं नास्तीति दर्शयन् प्रथमं द्वितीयामशरणत्वभावनामाह । तत्र ‘रोयजरा.....॥२९॥' इति गाथाया आरभ्य 'इय नाऊण.. .... ॥५४॥' इति गाथान्तेन ग्रन्थेन रोगजरामृत्युमुखगताना बलदेववासुदेवचक्रवर्तिप्रमुखसर्वसंसारिणामशरणत्वं युक्त्या समर्थ्य श्रीजिनशासनमेव शरणार्थिना समाश्रयणीय मित्यावेदितम् । चौरारिजलज्वलनाद्यारब्धानां करयाऽपि कम्यचिच्छरणत्वे क्वचित्प्रतीयमानेऽपि रोगादिमुखगताना न कश्चित् स्वजनादिः शरणमिति सर्वेषामेवानुभवपथारूढम् । सत्यप्येवं रोगादिसमाक्रान्तैस्तन्निवारणाय विचित्रं चेष्ट्यते तन्मोहविलसितमेव । इत्थश्च मोहाधीना अशरणशरण्य श्रीजिनशासनमनासेव्य रोगादिनिवारणाय यथा प्रयतन्ते, यथा च प्रयत्नशतेनाऽपि रोगदिवियोगो तेषां न जायत इत्यादि स्पष्टं प्रतिपादितम् । रोगादि विषये स्वात्मानमशरणं विज्ञाय रोगजरामरणवल्लीविच्छेदके श्रीजिनधर्म प्रयतितव्य मिति गजपुरराजपुत्रज्ञातेनोपदिष्टम् ।
॥चौद ॥