________________
भव- भावना प्रकरण
सविसेसदेसणाए तत्तो पडियोहए तयं महिसं । अइसंविग्गो तो सोऽवि अणसणं गिण्हए तत्थ ॥२८॥ निजामिओ सुरेणं तत्तो सुहभावमुवगओ संतो । वेमाणियदेवेसुं उववन्नो सो महिड्डीसु ॥२९॥
॥ इति क्षुल्लकाख्यानकम् ।।
महिषगतिगमने तुल्लकाख्यानकम्
न केवलं प्रमादिनः संयता एवं महिषत्वमवाप्नुवन्ति, किन्तु गृहस्था अपि सद्धर्मप्रमादिनः कुटुम्बकार्ये अलीकभाषणपरवंचनादिपापानि कृत्वा आतॊपगताश्च मृत्वा महिषत्वमासादयन्ति, तत्र च मारणादिविडम्बनाः सहन्त इति दर्शयतिकाउं कुडुंबकज्जे समुद्दवणिओ व्व विविहपावाई। मारेउं महिसत्ते भुंजइ तेण वि कुटुंबेण ॥११७ ___गतार्था ॥ कथानकं तूच्यतेनामेण तामलित्ती नयरी जीसे समुद्दवेलाए । सुत्तीहिं फुडंतीहिं कीरइ मुत्ताहलुवयारो ॥१॥ तत्थ य मिच्छदिट्ठी आरंभरई अलीयवाई य | कूडक्कयकूडतुलापरवंचणनियडिनिरओ य ॥२॥
॥ १४०॥