________________
वारिजंतो वि हु गुरुयणेण तइया करेसि पावाई। सयमेय किणियदुक्खो रूससि वे जीव ! कस्सिम्हि ? ॥१७३॥ सत्तमियाओ अन्ना अट्ठमिया नत्थि निरयपुढवि ति।
एमाइ कुणसि कूडुत्तराई इण्हि किमुब्बियसि ? ॥१७॥ सुयोधे ॥ एवंविधया शुभचिन्तया वेदनादिभिश्च ताभिर्निर्जीर्णकर्मणां सम्यग्दृष्टिनारकाणां पुरतो यद्भवति तदाह- इय चिंताए बहुवेयणाहिं खविऊण असुहकम्माई । जायंति रायभवणाइएसु कमसो य सिझंति । ____ सुगमा ॥ मिध्यादृष्टीनां तर्हि का वार्ता ? इत्याहअन्ने अवरोप्परकलहभावओ तह य कोवकरणेणं । पावंति तिरियभावं भमंति तत्तो भवमणंतं ।। __ अन्ये तु मिथ्यादृष्टिनारकाः परस्परकलहभावतः परस्परवेदनोदीरणेन तथा परमाधार्मिकादीना
॥ ८९॥