________________
भव
भावना
प्रकरणे
पूर्वभवसुरापायिणोऽधिकृत्याह---
पियसि सुरं गायंतो वक्खाणंतो भुयाहिं नञ्चंतो । इह तत्ततेलतंबयतऊणि किं पियसि न ? हयास !
सुबोधा | अमात्यादिराजनियोगे तलारादिकर्म्मणि च कृतपापस्मरणार्थमाहसूला रोवणनेत्तावहार करचरणछेयमाईणि । रायनिओए कुंढत्तणेण लंचाइगहणाईं ॥ १४२॥ नयरारक्खियभावे य बंधवहहणणजायणाईहिं । नाणाविहपावाई काउं किं कंदसि इयाणिं ? |
राज्यनियोगे - अमात्यपदादिके स्थितः शूलारोपणनेत्रोद्धारादीनि नानाविधपापानि कृत्वा कुण्डत्वेन तत्रैव लञ्चादिग्रहणानि च कृत्वेति सम्बन्धः ॥ नगरारचिकभावे च बन्धवधा दिनानाविधपापानि कृत्वा क्रन्दसीदानीं, ननु सहस्व निभृतो भूत्वा स्वकृतकर्मफलभूतानि दुःखानीति भावः ॥ सामान्यजनं ग्रामकूटादिजनं च नरकगतमधिकृत्याह
पापानि कुत्वाकथं कन्दसि ?
इति कथनम्
॥ ७८ ॥