________________
येपि विपुला ये बुद्धिऋद्धीश्वरा । सप्तैते सकलाश्च ते मुनिवरा कुर्वन्तु ते मगलम् ।। ३ ।।
ज्योतिय॑न्तर-भावनामर-गृहे मेरौ कुलाद्रौ स्थिता । जम्बू-शाल्मलि-चैत्य-शाखिषु तथा बक्षा
१ररूप्याद्रिषु ॥ इष्वाकार-गिरी च कुण्डलनगे द्वीपे च नन्दीश्वरे । शैले ये मनुजोत्तरे जिनगृहा सिद्ध० कुर्वन्तु ते मगलम् ॥४॥ कैलाशे वृषभस्य निर्वतिरभूत् वीरस्य पावापुरे । चम्पाया वसुपूज्यवि० सज्जिनपते सम्मेदशैलेहता ॥ शेषाणामपि चोजयन्त-शिखरे नेमीश्वरस्याहत । निर्वाणा
वनय प्रसिद्धमहिता कुर्वन्तु ते मगलम् ॥शा यो गर्भावतरोत्सवेऽप्यर्हता जन्माभिषेकोत्सवे । यो जात परिनिष्क्रमस्य विभवे य केवल-ज्ञान-भाक् ॥ य कैवल्य-पुर-प्रवेश-महिमा सभावित स्वर्गिभि । कल्याणानि च तानि पञ्च सतत कुर्वन्तु ते मगलम् ॥ ६ ॥ जायन्ते जिन-8 चक्रवर्ति-बलभृद्धोगीन्द्र-कृष्णादयो। धर्मादेव दिगगनाग-विलसच्छश्वद्यशश्चन्दना ।। तद्धीना नरकादि-योनिषु नरा दुख सहन्ते ध्र वम् । स स्वर्गात्सुखरामणीयक-पद कुर्वन्तु ते मगलम् १॥७॥ सर्पो हारलता भवत्यसिलता सत्पुष्पदामायते ।सपद्य त रसायन विपमपि प्रीति विधत्त । रिपु ॥ देवा यान्ति वश प्रसन्न-मनस किं वा बहु व महे । धर्मादेव नभोऽपि वर्पति नगै । कुर्वन्तु ते मगल ।।८।। इत्थ श्री जिन-मगलाष्टकमिद सौभाग्यसम्पत्करम् । कल्याणेपु महोत्सवेपु सुधियस्तीर्थंकराणा-मुखा ।। ये शृण्वति पठति ते च सुजना.धर्मार्थ-कामान्विता ।। लक्ष्मीराश्रयते व्यपायरहिता कुर्वन्तु ते मगलम् ।। ६ ।।मगलम् भगवान् वीरो, मगलम् गौतमो । गणी । मगलम् कुन्दकुन्दाद्यो, जैनधर्मोस्तु मगलम् ।।
॥ इति मङ्गलाष्टकम् ॥ सिद्धचक्र की आरती एव भजन पुस्तक के अन्त मे है। वहा पाठक देखे।
mammmmwarenme
३२