________________
ॐ क्रिया-विक्रिया-धारिणश्च व प्रीयन्ता प्रीयन्ताम् ॥धारा।।१२।। ॐअगाग-वाह्य-ज्ञान-दिवाकरा कुन्दकुन्दाद्यनेक-दिगबर-देवाश्च व प्रीयन्ता प्रीयन्ताम्धारा।१४।।
इह बाऽन्यनगर-ग्रामदेवता-मनुजा सर्वे गुरुभक्ता जिनधर्म-परायणा भवतु ।।धारा।।१५।
दान-तपो-वीर्यानुष्ठान नित्यमेवास्तु ॥धारा।।१६।। ___ मातृ-पितृ-भ्रातृ-पुत्र-पौत्र-कलत्र-सुहृत्स्वजन-सवधि-सहितस्य अमुकस्य' ते धन-धान्यैश्वर्य-, बल-धु ति-यश प्रमोदोत्सवा प्रवर्द्धन्ताम् ।। धारा ॥ १७ ॥ ___तुष्टिरस्तु । पुष्टिरस्तु । वृद्धिरस्तु । कल्याणमस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । कर्मसिद्धिरस्तु। इष्टसपत्तिरस्तु । काममागल्योत्सवा सन्तु । पापानि शाम्यन्तु । घोराणि शाम्यत् । पूण्य वर्द्धता । धर्मो वर्द्धता । कूल गोत्र चाभिवर्धता, स्वस्ति भद्र नास्तु । इवी क्ष्वी ह स स्वाहा । श्रीमज्जिनेन्द्र-चरणारविदेष्वानन्द-भक्ति सदास्तु । इसके पश्चात् निम्नलिखित मगलाष्टक बोलना चाहिए।
॥श्री मंगलाष्टक ॥ ___ श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योत-रत्नप्रभा । भास्वत्पाद-नखेन्दव प्रवचनाम्भोधीदव. १ स्थायिन ॥ ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका साधव । स्तुत्या योगिजनश्च पचगुरव कर्वन्तु ते मगल ॥१॥ नाभेयादि-जिनाधिपास्त्रि-भवन-ख्याताश्चतविशति । श्रीमन्तो भरतेJश्वर-प्रभृतयो ये चक्रिणो द्वादश ।। ये विष्णु-प्रतिविष्णु-लागलधरा सप्तत्तोराविशतिस्त्रैलोक्ये-प्रथितास्त्रिपष्ठि-पुरुपा कुर्वन्तु ते मगलम् ॥ २ ॥ ये पञ्चौषधि-ऋद्धय श्रुततपो वृद्धिगता पच ये। ये चाष्टाग-महा-निमित्त-कुशलाश्चाष्टौविधाश्चारिणा ।। पञ्चज्ञान-धराश्च
"OAmavasa