________________
।
विचरता होय । त० ते । त० ते । दि० दिशाने विपे । उ० अंगीकार करीने जाय । नो० न । से० तेहने । क. कल्पे । त०5 त्यां सुंदर आहार उपधी स्त्रीआदि देखीने । वि० विहार । व० वृतिए । व० वस रहेवू न कल्पे । क० कल्पे । से० तेहने । | त. त्यां । का० रोगादिक कारण । व० निमित्ते । व० वसवू ( रहे )। तं० ते स्थिवरादिक । च० f० वळी । का० कारण। नि० पुरुं थएथके । ५० अनेरा । व० कहे वोले । २० वसो रहो । अ० अहो आर्यो । ए० एक । रा० रात्री । वा० अथवा । | दु० चे । रा. रात्री । वा० वळी । ए० एम । से० ते वैयावच करवा गएल साधुने । क० कल्पे । ए० एक । रा० रात्री । वा० अथवा । दुवे । रा० रात्री । वा. वळी । व० वसवू । नो० न । से० तेने । क० कल्पे । प० उपरांत । ए० एक । रा० रात्री। वा० अथवा । द० वे । रा० रात्री । वा०वळी । व० वस न कल्पे । जं. जे कोइ । त० त्यां। प. उपरांत । एक एक । रा० रात्री । वा० अथवा । दु० वे । रा० रात्री । वा० वळी । व० रहे ( कारणविना ) । से० तेने । सं० तेटली रात्रीनो । छे० दीक्षानो छेद । वा० अथवा । प० प्रायश्चित तप पण आवे । वा० वळी ॥ २२ ॥ मृळपाठ ॥ २२ ॥ परिहार कप्पट्ठिए जिक्खू बहिया थेराणं वेयावमियाए गच्छेजा. थेरा य
से सरेजा कप्पइ से एगराइयाए पमिमाए जसं जसं दिसं अन्ने साहम्मिया विहरन्ति तमं तसं दिसं उवलित्तए. नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पइ से तत्थ कारणवत्तियं वत्थए. तंसि च णं कारणंसि निट्टियंति परो वएका । वसाहि अजो एगरायं वा पुरायं वा. एवं से कप्पइ एगरायं वा पुरायं
२LMCIA-CASESCALEPROGRAM
ॐॐॐॐ