________________
ए० एम। ०६० बळी । क० कल्पे । ए० एकटा । अ० रहेतुं । वा० अथवा । अ० एकठा । नि० बेसवुं । वा० वळी । चे० चितवे | थे० स्थिरनी आज्ञा एम होयके । य० ६० बळी | से० ते । नो० न । वि० विचरो तो । ए० एम। हं० वळी । नो० न । क० कल्पे । ए० एकटा । अ० रहेधुं । वा० अथवा | अ० एकठा । नि० बेसवुं । वा० वळी | चे० चितवनुं । जां० जे कोइ | णं० बळी | थे० स्थिवग्ने । अ० विण । इ० को ( आज्ञा विना ) एकठा । अ० रहेवानुं । वा० अथवा । अ०] एकटा | नि० वेसवानुं । वा० वळी । चे० चितवे । से० तेने । सं० तेटला फाळ ( दीन ) नो । छे० दीक्षानो छेद । बा० अथवा । प० तप प्रायश्चित आवे । वा० वळी ॥ २१ ॥
1
मूलपाठ ॥ २१ ॥ वहवे पारिहारिया वहवे अपारिहारिया इच्छेज्जा एगयओ अभिनिसेज्जं वा अनिनिसीहियं वा चेएसए. नो से कप्पइ थेरे अापुच्छित्ता एगयओ अनिनिसज्जं वा अजिनिसीहियं वा एत्तए, कप्पइ एह थेरे आपुच्छित्ता एगयो अभिनिसेज्जं वा अनिनिसीहियं वा एत्तए थेरा य एह से वियरेज्जा एव एवं कप्पइ एगययो अनिनिसेज्जं वा अनिनिसीहियं वा एत्तए थेरा य एह से नो वियरेज्जा एव एवं नो कप्पइ एगयत्रो अनिनिसेज्जं वा अत्तिनिसी१H (एचमां ) णं for से ( ने बदले )