________________
***
मूळपाठ ॥ ४ ॥ से अहालहुसगं सेकासंथारगं जाएगा,' जं चक्किया एगेणं हत्येणं ओगिक जाव एगाहं वा दुयाहं वा तियाहं वा चजयाहं वा पञ्चगाहँ वा अ
द्वाणं परिवत्तिए, एस मे बुढावासासु भविस्सइ ॥ ४ ॥
भावार्थ
पे
॥ ४ ॥ साधु लघु हलको जेवो पोताने जोइए तेवो पाट संथारो गवेषे जे एक हाथे करी उपाडीने एक दहादाना, चे दद्दाटाना, त्रण दहाटाना, चार, पांच दहाडाना एटला दूर पंथने विषे उपाडवा समर्थ होय ( अथवा गाममांथी न मनोपरगामी लावे ) जेथी ते पाट संथारो मारे वधती वर्षारुतुमां काम आवे ॥ ४ ॥
।
अर्थ | || थे० स्थिवरने | थे० स्थिवरनी । भू० भूमिकां । प० प्राप्त हुवाने एटला उपगरण मेळवावा । क० कल्पे । द० दांदी | वा० अथवा | भ० भंड ते पात्रा । वा० अथवा । छ० छत्र ( ते मस्तकने विषे धरवानो कपढो ) । वा० अथवा | म० मात्रीयो ( पेशावनुं भाजन ) । वा० अथवा | ल० काकडी | वा० अथवा | चे० वस्त्र पछेडी | वा० अथवा | च० चर्म । बा० अथवा | च० चर्मनो । प० कटको । वा० वळी | अ० नथी । वि० विरह एटले घरनो धणी ज्यां छे त्यां । ओ० वा स्थानके उपली चीजो | ठ० मुकीने स्थिवर साधु । गा० गृहस्थना | कु० घेर । पि० भातपाणीने । प० अर्थे । प० घरमां पेसे | वा० अथवा | नि० नीकळे । वा० वळी | क० कल्पे । ०६० वळी ते साधुने । सं० भिक्षा लड्ने । चा० पाछो वळे ते
१H (एच) गवेसेज्जा, २H (एच) ओगिज्झिय २० ३ H (एच) पञ्चाहं वा दूरमवि अ