________________
HD
B56-1969kG
E
ववहार साध्वीनो । क० कल्पे । पा० पूंठ पाछळ वीजी साध्वीनी साखे । पा० पोताने स्थानके । सं० संभोगीपणानो । वि० विसंभो-18
उद्देसो ॥१०६॥ गीपणो । क० करवो कल्पे ॥५॥
मूळपाठ ॥५॥जायो निग्गन्थीयो वा निग्गन्था वा संनोइया सिया, नो एहं कप्प
पच्चकखं पाडिएकं संनोइयं विसंभोगं करेत्तए, कप्पइ एहं पारोकखं पामिएक संनोश्यं विसंजोगं करेत्तए. जत्थेव ताओ अप्पणो आयरिय उवज्काए पासेजा, तत्थेव एवं वएगा। अह णं जन्ते अमुगीए अजाए सद्धिं इमम्मि कारणम्मि पारोकखं पाडिएकं संजोगं विसंजोगं करेमि. सा य से पडितप्पेङा एवं से नो कप्पइ पारोकखं पामिएकं संजोइयं विसंनोगं करेत्तए. सा य से नो पडितप्पेजा एवं से कप्पइ पारोकखं पामिएकं संनोश्यं विसंभोगं
करेत्तए ॥५॥ भावार्थे ॥ ५॥ जे साध्वी साधने संभोगीपणु छे ते पैकी साध्वीने वीजा साध्वीन मोढा मोढ सन्मुख पोताना स्थाHनके एटले रुबरु कही तेनु संभोगीपणानुं विसंभोगीपणुं कर कल्पे नहि. पण परोक्षरीते वीजी साध्वी संघाते तेना स्थानक
॥१०६ १ H adds ( एचमां वधारे) निग्गन्थी (निग्गन्थीओ is meant)(जोइए.)
AK-4--