________________
बिहार ० ८२ ॥
असम' कप सा एगराइयाए पडिमाए जसं जसं दिसं अन्नाओ साहमिणीओ विहरन्ति त तसं दिस उवलित्तए नो सा कप्पइ तत्थ विहारवत्तियं वत्थ, कप सा तत्थ कारणवत्तियं वत्थए. तंसि च णं कारणंसि निट्ठियंसि परो वा । वसाहि को एगरायं वा दुरायं वा एवं सा कप्पइ एगरायं वा दुरायं वा वत्थए, नो सा कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई, सासन्तरा छेए वा परिहारे वा ॥ ११ ॥
- भावार्थ ॥ ११ ॥ एक गामथी बीजे गाम साध्वीओ जाती थकी, जेने आगळ करीने ते साध्वीओ विचरे छे ते वडी साध्वी कदाचित काळ करे तो ते टोळामां बीजी- कोइ साध्वी आचारंगादिक निसीथनी भणनार एवी साध्वी होय के जेने वडेरी करी तेनी आज्ञामांहि चाले एवी योग्य होय तो तेने वडेरी करी तेनी आज्ञामां वीजी साध्वीओए चालबुं कल्पे, जो ते टोळामां कोइ वडेरी करवा योग्य साध्वी न होय ने वाकीनी साध्वीओ आचारंगादिक निसीथना अध्ययने विषे अजाण छे (एच) दिसिं, ३ Hadds ( एचमां वधारे ) णं. ४ H (एचमां )
२
१ (एच) ता एवं सा कप्पइ एग परं after दुवा (पछी )
उद्देसओ
॥५॥
॥ ८२ ॥