________________
न्यों में, विशेपे विषयादिकथी निवत्यों छे, विपयविकार रहित थयो छे एम यया पछी तेने आचार्य ज्यां लगे गणावच्छेदकनी । पदवी आपवी अथवा धारवी कल्पे ॥ १५ ॥ हवे आचार्यना वे मुत्र कहे छ । ___अर्ध ॥ १६ ॥ आ० आचार्य । उ० उपाध्याय । आ० आचार्य । उ० उपाध्यायपणु। अविना । नि० मुक्या विना। मे० मैथुन। ५० धर्म । प० सवै । तो तेने | जा० जावर्जीव लगी । त० तेने । त० ते । प० पदवी प्रत्ये । नो० नहिं । क० कल्पे । आ० आचार्यनी । वा० अथवा । जा. ज्यां लगे । ग० गणावच्छेदकनी । ए छ पदवी । वा० वळी । उ० स्थापवी । वा० अथवा । धा० धारवी कल्पे नहिं । वा० वळी ॥ १६ ॥ मूळपाट ॥ १६ ॥ आयरियनवज्काए आयरियनवज्कायत्तं अनिक्खिवित्ता मेहुणधम्म
पमिसेवेजा, जावजीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा (जाव)
गणावबइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १६ ॥ भावार्थ ॥१६॥ आचार्य उपाध्याय, आचार्य उपाध्यायनी पदवी मुकयाविना मैथुन सेवे तो तेने जावजीव लगे आचार्यनी पदवी ज्यां लगे गणावच्छेदकनी पदवी आपत्री अथवा धारवी कल्पे नहि ॥ १६ ॥
अर्थ ।। १७ । आ० आचार्य । उ० उपाध्याय । आ० आचार्य । उ० उपाध्यायनी पदवी । नि० मुकीने । मे० मैथुन । ५० धर्म । ५० सेये ने पछी दीक्षा लीए तेने । ति० त्रण । सं० वरस लगे । त० तेने । त० ते । १० पदवी देवी । नो० न । क० कल्पे ते क.हे छे। आ० आचार्यनी पदवी । वा० अथवा । जा० ज्यां लगे । ग० गणावच्छेदकनी पदवी । वा० वळी ।
१०