________________
पोफियं दुम्मदं मुणतावि । नायाया विग्घभया किर गुरुणा वारिया म्हो त्ति ॥ ३ ॥ ता सोवि सयराइं तडप्फडंतो पुणो. पुणो ताहि । निन्भिन्नकुच्छिवच्छो मुको पायोत्ति व असूहि ॥ ४॥ भवियषयानिओगा जाओ सो रक्खसो महारोदो। णाणोनियमरणकारणो दारुणायारो॥५॥ एएण मह पियाओ हरियाओ मकडीपओगेण । वावाइओ य अहयंति आसुरत्तो मुमीमस्स ॥६॥ पत्तो इमम्मि नयरे वहिऊण य तं नरिंदमह तेण । निधासियं पुरमिणं दोवि य अम्हे पमोनणं ॥ ७ ॥ संजोइओ य एसो रूवपरावत्तिकारओ दुविहो । अंजणजोगो सयमेव लक्खिओ जो तए सुहय ! ॥८॥
मो पुणवत्तंतो एएणम्हं जहडिओ सिट्ठो । नेहग्गहं महंतं नियहिययत्वं कहतेण ॥९॥" ता महासत्त! एस अम्ह वुत्तंतो निपिनामो अम्हे संपयं सुन्नारनवासाओ एयाओ, मोएह कहंचि एत्तो कयंतघोराओ जाउहाणाउत्ति । तमायण्णिऊण पत्थणभंगमीरुणा कारुन्नसारयाए तल्लावेणुल्लासियमाणसेण भणियं सुमित्तेण-कत्थ पुण सो गओ, कत्तियदिणंते तुम्ही ममीवमागच्छद? ताहिं च भणियं-सो रक्ससदीवं गंतूण दोहिं तिहिं दिणेहिं इच्छाए आगच्छइ, तुरियमाओ विवरीवत्तेण पसगासोवि चिट्ठइत्ति, अज्ज पुण नियमेण निसाए आगमिस्सइत्ति । ता तुमए हेट्ठिमभूमीए रयणवक्खारगएण जीवियरस्सा कायया, सुए जहाजुत्तमायरिज्जासित्ति । ताहे तोक्खायं तुरियं वाहरियघोत्ति भणंतो पुणरवि ताओ उट्ठी कारण निलुको मुमित्तो । रक्ससोवि पोसपत्तो सहावत्याओ ताओ काऊण वीछी ! कहमज माणुसगंधोत्ति वाहरंतो गणु अम्हे चेव माणुसीउत्ति वितीहिं पच्चाइओ एयाहिं । तओ रयणिमच्छिय वच्चंतो देव! वीहामोत्ति एगागिणीओ ता| रियमार्गतगंति भणिो गयो अहिप्पेयट्ठाणं । सुमित्तेणावि गहिया अंजणसमुग्गया माणुसीओ काऊण ओयारियाओ
ॐॐॐॐॐॐॐॐॐ