________________
श्रीरत्नशि
शपदे
खचरि
तम्
श्रीउपदे- ₹ संलत्तं-अच्छेरयं पेच्छ पायालकन्नियाओ, किंधा विजाहरीओ एयाओ, किंवा सग्गवहूओ, किंवा नरनाहधूयाओ।
का भाईओ! तुम्भे इय साणुणयं वहुंपि भणियाहिं दुहनिव्भराहिं नय किंपि जंपियं तत्थ अम्हाहिं। एत्थंतरे विन्नाय
नरिंदाकूएण जंपियं मंतिणा देव! न एवमलंकियकन्नयाओ कारणं विणा को वि परिचयइ, ता इट्ठसिद्धिनिमित्तं केणवि ॥४२५॥
सुरसरियाए उवहारीकयाओ एयाओ । ता एत्थं मंजूसाए अन्नमेत्थिदुगं पक्खिविय एयाओ धिप्पंतु । अन्नेण भणियंकओ इह अन्ननारीउ, एत्तो तीरवण्णसंडाओ वाणरीदुगमेत्थ छुन्भउ । तओ अहो! सुंदरंति भणमाणेण णरिदेण
पक्खित्तं दित्तमक्कडीजुयं । तहेव ठइऊण पवाहिया पेडा । तओ विढत्तरजंतरो इवामंदाणंदरसाणुगओ अम्हे गहायाssहै गओ इमं नयरं । तेहिवि परिवायगसीसेहिं न अन्नहा वाई गुरुत्ति कयनिच्छयं नियच्छमाणेहिं चिरेण दिट्ठा कट्टपेडा ।
गहिऊण तुरियमुवणीया तस्स पावगुरुस्स । तस्सवि अइउक्कंठियस्स कहकहवि अत्थमिओ दिणनाहो । तयणु भणिया
एएण विणेया-भो अज तुन्भेहिं मढियाकवाडेसु तालयं दाऊण दूरे ठाइयवं, पउरपोकारयपि सोऊण णागंतवं जाव हन भाणुदंसणं, सबहा न मम मंतसिद्धिविद्धंसणेणावयायकारिएहिं होयचंति अप्पाहियं पिहियं मढियादुवारं । तओ सुंद
रीउ सुद्ध तुट्ठामे गंगादेवी, अओ सग्गवासी अहं तुम्ह भत्ता दिन्नो, ता जोडियकरस्स किंकरस्स ण मे माणभंगो कायबो त्ति समुल्लवंतेण उग्धाडिऊण मंजूसं छूढा तग्गहणत्थं दोवि हत्था, ताव य निरोहकुवियाहिं गहिओ सहसा दुट्ठमक्कडीहिं। अविय-"खरनहरदारियंगो तोडियकन्नो विदारियकवोलो । दंतग्गभग्गनासो कओ हयासो पवंगीहिं ॥१॥ हाहा धावह सीसा एसो हं रक्खसीहिं खज्जामि । इय विलवंतो तिवं पडिओ सहसत्ति धरणीए ॥२॥ सीसावि तस्स लल्लक
MOSSROSESAURIOSOS ROG
॥४२५॥