________________
AMRA
दरं गयम्मि पड़ वच्छ! सबमवहत्थियं झत्ति ॥ २५४ ॥ एवं सोउं जणगाण वसणमइदारुणं समुप्पण्णं । उत्ताणमणो
जणगाण मगमे तक्वणा जाओ ॥ २५५॥ परिभावियं च मज्झं किमिमिणा भोगेण लद्धपसरेण । जम्मि पसरुद्रियाणं कानदंमणं जणयपायाणं ॥ २५६॥ ता जुज्जइ मे गंतुं विलंबरहियस्स जणगपासम्मि। एवं चिंतासागरमज्झगओ चिदई नाजाय ॥ २५७॥ लद्धो कहवि मणोगयभावो विजाहराहिनाहेण । भणिओ कुमर! अजाणियवुत्तंतोतं इहायाओ॥२५॥
मन्ने अईय महई अधिई जणगाण वट्टइ मणम्मि । ता नियदंसणसोक्खं काउं तुह जुजई तेर्सि ॥ २५९॥ जं आणवेह तुमे इय पडिवजिय अणेगलोगाण । विजाहराणमणुगयमग्गो नयराओ नीहरिओ ॥ २६० ॥ गयणदुमकुसुमं पिव महंतमेगं विमाणमारूढो । चारणसहस्सपरिगिजमाणससिसिहरजसपसरो ॥ २६१ ॥ वजंतचित्ततूरारवोहवहिरियनहंगणो है पत्तो । पिउणगरासम्ने ऊसुगो य जणगावलोगकए ॥ २६२ ॥ नयरजणेण सुदूराउ पुबमालोइउं विमाणं तं । अनिलंदोलियधयवडमालासालंतसिहरग्गं ॥ २६३ ॥ निसुओ य चारणाणं सिणिद्धकंठाण जयजयारावो । कण्णाणममयधारा घोरणिसरिसो इमेरिसओ ॥ २६४ ॥ जयइ रयणिनाहो भूमिनाहो महीए, सयलणरवईणं सेहरत्तं पवन्नो । इय सहइ पवित्तो जस्स पुत्तो सुकित्ती, सुहयजणपहाणो देवसेणाभिहाणो ॥ २६५ ॥ जा ऊससियमणोरहमालो लोओ खणं निवे
पइ । कुमरागमणं ता झत्ति रायभवणम्मि सो पत्तो ॥ २६६ ॥ अन्भुडिओ मणागं जणएण पमोयपुलयकलिएण । अंसु-18 लाजलधोरणी सिच्चमाणवच्छत्यलेण तओ॥२६७॥ संभमवसा महियलमिलंतसिरसेहरेण कुमरेण । पणिवइओ तेणवि सोल
सपंगालिंगिओ य कओ॥२६८ ॥ तयणंतरं च वहुया बहुमुल्लदुगुल्लठइयमुहकमला । पणमइ पाए रन्नो ईसिं दूरट्ठिया
SHOHIMOSLASHES
CHCAMERROCCAM
MOSLASHISHO