________________
श्रीउपदे-1 शपदे
॥४०३॥
॥१४६ ॥ सुइ संगाउ विगासो मे को अन्नोवि ओ सुई अत्थि । इय मल्लिया नवल्लं मिलइ कुसुमुकरं सहसा ॥ १४७॥ तत्थ विरुद्धावि सया जे केई जंतुणो परिवति । ते तस्साइसयाओ धणियं बंधुत्तणं पत्ता ॥१४८॥ इय तवयणसवणओ उल्लसियपमोयपरवसो संतो। ललियंगो निययंगे न माइ जलहिव उघेलो ॥ १४९॥ निययंगसंगएहिं सबेहिं विभू- सणेहिं वणपालं । कुणइ कयत्थं परितोसिएहिं अन्नेहिंवि धणेहिं ॥ १५०॥ जस्स समीवे देसंतरेवि गंतुं समीहियं आसि। सो देवो मज्झ इह द्वियस्स सयमेव आयाओ॥१५१॥ इय नवजलहरगहिरेण घोसणं काउमुच्चसद्देणं । सहसा समुट्ठिओ 8 आसणाओ तत्तो महीनाहो ॥ १५२ ॥ जस्स दिसाए सो भुवणभूसणो तीए कई पए गंतुं । सणियं पयप्पणामं भूनिहि- यसिरो समायरइ ॥१५३॥ पडुपडहसद्दसारं नगरे घोसावणं करावेइ । जह जिणचंदस्स पयारविंदवंदणकए सबो॥१५४॥ पउणीहोउ पुरजणो तत्तो संखित्तपरियरो पढमं । गंतुं लग्गो अइवहलपरियणो झत्ति संजाओ॥ १५५ ॥ सकलत्तो सतणूओ सपरलोओ सवंधवो ससुही । सामंतसेन्नपरिवारिओ य तं वणमणुप्पत्तो॥ १५६॥ अप्पाणं पिव पुन्नागपरिगयं | तह असोगसंजुत्तं । दूरं परिओसपरो तत्थ पविट्ठो महीनाहो ॥ १५७ ॥ मोत्तूण रजलीलं चामरछत्ताइयाण चाएण। पत्तो तित्थयरसमीवदेसमुग्गाढविणयपरो॥ १५८ ॥ दिवो सिंहासणतलनिविट्ठदेहो पयक्खिणेऊण । महिमिलियसिरेण नमंसिओ य थुणिओ तहा एवं ॥१५९॥ "त्रिलोकप्राकारप्रतिमपरिगीतव्रतविधेर्निधूतागस्त्यागश्चरितशतसाध्यस्य यशसः। भवन्तं सद्ध्यानानलनिहितचेतो भववनं नमस्यन् सन्नहन्नलमिह जनो जन्महतये ॥१॥ व निःशेषश्रेयःप्रचयपरिचेयक्रमयुगः, त्वमेकं श्रीसद्म क च पुनरपुण्यप्रभुरहम् । त्वदालोकस्तन्मे शरदि हिमरश्मौ परिणते यथा जात्यन्धस्य प्रवर
विषयाभ्यासाहरणे शुकशुकीउत्तरभवस्वरूपयुतं चरित्रम्
॥४०३॥