________________
मजलहिबुद्धस्स जा दिणा जंति । ता अन्नदिणे पडिहारसूइओ एइ वणवालो ॥ १३१॥ भालयलनिहियकरकमलसंपुडोडा पणमिकण भूनाहं । विण्णवइ देव जं अज तुम्ह तयणम्मि उजाणे ॥ १३२ ॥ नामेण य अत्येण य मणोरमे गंधलुद्धभिमरम्मि। वहलदलभारसाले तमालमालाखलियतावे॥१३३ ॥ सिरिहरनामा तित्थाहिनायगो जह सिरीए कुलभवणं । हामंपत्तो मयलमुरासुरिदवंदिजमाणकमो॥ १३४ ॥ वयणे जस्स विसुद्धादरिसयले इव गुणा य दवा य। पडिविवियव
दीमति जमगसमग वुहुजणाण ॥ १३५ ॥ जस्संगसंगयावि हु गुणा समग्गे जयम्मि वियरंति । हुंतावि अणंता तह लहंति गणणं गुणिजणेमु ॥ १३६ ॥ जस्स पयपंसुपरिफंसणेण भूसियसिरोरुहा संता । सुरअसुरनरा न कुणंति वासचुन्नेसुर अहिलासं ॥ १३७ ॥ तह तत्थ वणे जा कावि देवसोहा समागए तम्मि । जाया तन्नो वोत्तुं सत्तो हं कयपयत्तोवि॥१३८॥ तहवि तुममेगचित्तो आयन्नसु नाह! किंपि जंपेमि । जं तग्गुणतरलमणो मोणं काउं न तीरेमि ॥ १३९ ॥ अप्पत्तेवि यमंते तस्साइसरहिं विम्हियमणव । रोमंचे चूयतरू अंकुरमिसेण मुंचंति ॥ १४०॥ तस्साणुसंगगुणउच सोगतरुणोवलखपममेण । नो सोढं फुलंतेण ताडणं तरुणिचरणस्स ॥१४१॥ वउलावि कयाणवयगहणत्थ तयं निभालिउं जाया। जं वहुमइरागंडूमपाणमणवेक्सि फुल्ला ।। १४२ ॥ तं देव! भूमितिलयं पेच्छिय तिलओवि विहसिओ सहसा। कस्स व न ममाणगुणे दिटे संजायए हरिसो? ॥ १४३ ॥ जह सोहंति पलासा सवत्तो किंसुएहिं तम्मि वणे । तह जंबूतरुणोवि हु। तरुणेहिं न किं सुएहिं पहू? ॥ १४४ ॥ जहसदं विहगरवेहिं देव! देवीए काणणसिरीए। दंतावलिब रेहइ कुंदतरूणसु-6 कलमाला ।। १४५ ॥ तह तस्स भयाओ पलायमाणवम्महमहल्लमिल्लस्स । वाणावलिब रेहइ करगलिया तत्थ वाणोली