________________
3 मरयमसिकरमरिच्छं फित्तिं पुरिमंतरेमु तओ ॥ ३५ ॥ नो रमइ मणागंपि हु नयावि कस्सइ मणोगयं कहइ । जाया
गरुण चिंता अकयविवाहा कहं कज्जा ॥ ३६॥ रन्ना मंती भणिओ तं कपि उवायमत्तणो कुणसु । एसा रायकुमाराण कंपिजह वरद अचिरेण ॥ ३७॥ तो मंतिणो पवत्ते णाणे वरलाभगोयरे पडिया। सबत्तो पेसविया कुमारपडिछंदगाण
कए ॥ ३८ ॥ नामेसु कुलेसु गुणेसु चेव रूबेसु रायपुत्ताण । नाएसु कहवि जइ होज कत्थई नाम अणुराओ ॥ ३९ ॥ साउगाणेयकलाकलायकलियाण विमलसीलाण । रायसुयाण समंता पडिच्छंदा दंसिया तीए ॥४०॥ निहिकुंडलपडि
चंटे दिडे महसत्ति मवगत्तेमु । उल्लसिओ पुलओ थंभियय दिट्ठी ठिया तत्थ ॥४१॥ संजाओ रणरणओ तं चेव मणे ? निहालयंतीए । तस्यणमेव समग्गं भवणं पडिहासियं सुन्नं ॥ ४२ ॥ वम्महवियारतावोस कोवि तीए वियंभिओ देहे। हजो मसिफरचंदणरमविसाण सिसिराणवि असज्झो ॥ ४३ ॥ इओ य । निहिकुंडलेण कइयाइ सुमिणकाले निहालियं |
नीए । त्वं जलट्ठियं क्सणेण तपडिवोहमावन्नो॥४४॥ जाओ पुणरवि तइंसणूसुओ तं च कहवि अनियंतो । विरहग्गिसंपलित्तो कत्वविय धिई अपावेतो॥४५॥ जा चिद्रह तो पिउणा णाओ सुमिणस्स वइयरो कहवि । चरियाओ निउत्ताओ मयलासु दिसासु सयराहं ॥ ४६॥ निवधूयाणं पडिच्छंदकारणाओ पुरंदरजसाओ। दिद्वे पडिछंदे सोवि तीए मारिन्छो जाओ॥४७॥णायम्मि तीए विसए अणुरागे मंतिणा सयं गंतुं । बहुपणयवयणगभं मग्गित्ता जणयपामाओ॥ ४८ ॥ वरिया पुरंदरजसा चलिओ निहिकुंडलो नियपुराओ । सावत्थीए पुरीए तीए वीवाहणणिमित्तं ॥४९॥ महया विभूइजोएण जागओ केत्तियंपि तं मग्गं । आवासिओ अरन्ने एगम्मि हएण अवहरिओ ॥५०॥ पेच्छइ पुरं
.6e85