________________
श्रीउपदेशपदे
॥ ३९९ ॥
रिणो विसए । जंति दिणा सेवंतस्स तस्स अप्पत्तविरहस्स ॥ १९ ॥ सा अन्नया य देवी सुहं पसुत्ता निसाए मज्झम्मि । कुंडलमाखंडलधणुहरुइरमालोयए सुमिणे ॥ २० ॥ एत्तो य कीरजीवो जिणपूयाकरणपरिणइवसेण । उवलद्धवोहिवीओ तग्ग भत्त्रेण संजाओ ॥ २१ ॥ पडिबुद्धा पइणो तक्खणेण सबं निवेयए सोवि । भणइ पिए ! तुह पुत्तो पवित्तगत्तो धुवं होही ॥ २२ ॥ जायम्मि तम्मि अम्हं कुलमुदही इंदुणो व उदयम्मि | वित्थारमणुत्तरमवणिगयणपरिपूरगं लहिही ॥ २३ ॥ ता मासाण णवहं गयाण थेवेण साइरेगाण । जाओ सुओ तणुप्पहसंभारविभूसियदिसोहो ॥ २४ ॥ तयणंतरं च छिन्ने नाले निक्वणत्थमेयस्स । भूमीए खणिजंतीए उग्गओ रयणभरियनिही ॥ २५ ॥ वित्ताए जम्ममहिमाए णाममेयस्स ठावियं पिणा । निहिकुंडलुत्ति जम्हा कुंडलनिहिदंसणं जायं ॥ २६ ॥ एवमणेगमहामहसहस्स उवजीवणेण वहू॑तो । पत्तो जोबणमइसुंदराण तरुणीण हिययहरं ॥ २७ ॥ सावि य कीरी मरिडं सावत्थीए कुणालविसयम्मि । सिरिसेणमहीवइणो कंताए कंतिमइयाए ॥ २८ ॥ मंदारमालियालाभसुमिणसंसूइया सुहमुहुत्ते । धूयत्तणेण जाया विहिओ य महो कयं नामं ॥ २९ ॥ एसम्ह पुरंदरकुसुमदामसुमिणेण सूइया जाया । तम्हा पुरंदरजसा णामेणं होउ तणयति ॥ ३० ॥ सावि घणपीणथणभारभंगुरं जोबणं परं पत्ता । तरुणजणुम्मायकरं वामहदइयामरट्टहरं ॥ ३१ ॥ एत्तो य स निहिकुंड - लरायन्नसुओ गओवि तारुन्नं । ण कुणइ इत्थीसु मणो सोहग्गमणोरमासुंपि ॥ ३२ ॥ जाओ जणे पवाओ जह एसो रूवजोवणजुओवि । अबो ! अच्छेरमिणं विसएसु न रज्जई जेण ॥ ३३ ॥ सो वालकालपरिचयगयासु अइनिकलासु सयलासु । लिविमाइकलासु दिणाणि नेइ कुबंतउम्मासं (१) ॥ ३४ ॥ सावि य पुरंदरजसा जणाओ निहिकुंडलस्स निसुणंती ।
विषयाभ्यासाह
रणे शुक
शुकीउत्त
रभवस्व
रूपयुतं चरित्रम्
॥ ३९९ ॥