________________
एगणवामगस्स उ दिट्टीवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सबसुत्तस्स ॥७॥" इति। श्रमणीस्तु प्रतीत्याकालचारित्वादिपरिहारलक्षणः सूत्रानुसारः। अकालचारित्वलक्षणं चेदम्-“अहमीपक्खिए मोत्तुं वायणाकालमेव उसेसकालमइंतीओ नायबा कालचारिओ ॥१॥" सिद्धाचार्याः सिद्धाभिधानसूरय इह सूत्रानुसारतः सूत्रदाने,
आहियते आक्षिप्यते प्रतीतिपथेऽवतार्यते दार्टान्तिकोऽर्थो येन तदाहरणं दृष्टान्तः ॥२९॥ । तदेवाहीचंपा धण सुंदरि तामलित्ति वसु णंद सड्ड संबंधो । सुंदरि णंदे पीई समए परतीरमागमणे ॥३०॥ जाणविवत्ती फलगं तीरे उदगत्थि सीह वाणरए। सिरिउररण्णो सुंदरिगहरागे निच्छ कहधरणा ॥३१॥ चित्तविणोए वाणरणहम्मी जाइसरणसंवरणं । देवपरिच्छा नियरूवकहण रणो उ संबोही ॥३२॥ सावत्थी सिद्धगुरूविउबदिक्खा परिच्छ सामइए । आलावगा णिमित्ते अदाण कोवेतरा देवे ॥३३॥ लोगपसंसा सव्वण्णुसासणं एरिसं सुदिलृ ति । वोहीबीयाराहण एवं सवत्थ विष्णेयं ॥ ३४ ॥
एत्थेव जंबुदीवे भारहवासम्मि वासवपुरि छ । विवुहजणहिययहरिणी अणवरयपयट्टपरममहा ॥१॥ सिरिवासुपुज्जजिणवरवयणिंदुविवुद्धभवियकुमुयवणा। लच्छीए सोहिया चक्रपाणिमुत्ति व जयपयडा ॥२॥ चंपा णामेण पुरी आसी, परिहवियधणवइधणोहो। वत्थवो तत्थ धणो अहेसि सेट्ठी गुणविसिट्ठो ॥३॥ तस्स य वसुनामेणं निवासिणा तामलि
२ॐॐॐॐॐॐॐॐॐॐ