________________
Rता ओहेणं इहयं उचियत्तेणमविरोहओ जत्तो। कायवो जह भव गोणविगमओ जीवमणुयत्तं ॥९०६॥
तोसा सासणवण्णो पूजा भत्तीए वीजपक्खेवो । एवं णाणी वाहुल्लओ हियं चेव कुणइत्ति ॥९०७॥
एयारिसओ लोओ खेयण्णो हंदि धम्ममग्गम्मि।बुद्धिमया कायवो पमाणमिइ ण उण सेसोवि॥९०८॥ 81 संमूछिमप्रायोऽमंज्ञितुल्यो युक्तायुक्तविवेचनासहोऽत एव श्रवणदुर्वलो यत्किञ्चनश्रुतग्राही, चेवेति समुच्चये, कोऽपि दाराना आसीदिति । तथोत्तमधर्मायोग्यो विभक्तरूपदेवधर्मादिप्रतिपत्त्यसहिष्णुः प्रकृत्या श्राद्धो धर्मश्रद्धालुः, तथा कुप-16 शरिवारश्च दःशिक्षितपरिवारानुगतश्च ॥ ८९९ ॥ स चान्यदा मग्धधर्मश्रद्धालुतया ऋपिमात्रदर्शनेन तथाविधवठरजैनत-13
गोधनावलोकनेन आवृत्त आक्षिप्तः सन् , तं प्रति पूजादाननिरतोऽभूत् । तत्र पूजाऽभ्युत्थानादिप्रतिरूपा, दानं च वस्त्र-18 ६ पात्रादिवितरणमिति । तेन च ऋपिणा कदाचित् तदग्रतः अन्यापोहः शाक्यादितीर्थान्तरीयनिरासः, तथा, अधिकरण
कथा अधिकरणस्य बसस्थावरभूतोपमर्दरूपस्य कथा कृता, तत्र तन्निरासः, यथैते सन्मार्गविद्वेषिणः कुमार्गपुरस्कारिणश्च वर्त्तन्ते । अधिकरणकथा च नैतेपां त्रसस्थावरजीवपरिज्ञानं, तद्रक्षणोपायश्च कश्चिदस्तीति । एतच्च श्रुत्वासौ विपरिण-18 तश्च तं प्रति विरक्तमानसः पुनः संवृत्तः, मूर्योऽयं य इत्थं परदर्शनगोचरमत्सरभरपरवशो वर्त्तत इति कृत्वा ॥ ९००॥ तेन च माधुना गीतनिवेदनं गीतार्थसूरिनिवेदनं कृतम् । यथाऽसौ राजाऽस्मत्प्रज्ञापनाया विपरिणत आस्त इति । समये नागमस्तस्य सूरे राजान्तिके सम्पन्नः । ततस्तद्भावावगमस्तस्य राज्ञः सम्बन्धिनो भावस्य परिज्ञानमभूत् । सूरेः समये
अरऊऊऊऊ