________________
यन्ती सुतारणी । ईशानस्य कलापश्च पूजयेच्च प्रयत्नतः ॥१॥" कर्णिकामध्ये ईशानं पूजयेत् । अष्टत्रिंशत्कलोपेतं पश्चतत्वममन्वितम् । प्रासादं यो न जानाति नासौ जानाति शंकरम् ॥ १॥ इति । ततः सा तत्र त्रिनयनदेवे स्थितचित्ता निरन्तरमेव समारूढमानसा बभूव ॥ ८९० ॥ अन्यदा च तपाक्षीणसाधुदर्शनं पष्टाष्टमादिकप्टरूपतपःकृशीकृतकायस्य कस्यचिद जैनमुनेदशेनमभूत तस्याः। ततो वहमानात सेवना पर्युपासना तया तस्य प्रारब्धा । तथा तत्प्रकारसमये
पृच्छा ध्याने ध्यानगोचरा तया तदग्रतः कृता, यथा 'कीदृशं ध्यानम् । तेन चागीतार्थत्वाद् दण्डककथने कृते यथाs4म्माकं दण्उको भिक्षादिकाले हस्तग्राह्यो यष्टिविशेष र्यापथिकाप्रतिक्रमणादिसमयेऽग्रे कृत्वा ध्यायत इति । वाह्या ध्यान| मागवाहिर्तिन एते जैना इत्यनुकम्पा दयाऽभूत् तस्याः॥८९१ ॥ तेन च साधुना तां विपण्णपरिणामामुपलभ्य गीतनिवेदनं गीतार्थस्य कस्यचित् सूरेः कथनमकारि स्वप्रज्ञापनायाः । तेनापि प्रस्तावं प्राप्य तस्या आगमध्यानकथा । आगमे जैनशासने यदरित ध्यानं तस्य कथा प्रज्ञापना कृता । यथास्मन्मते तावदेकोऽयं ध्यानमार्गः-"संपुन्नचंदवयणो सीहा
मणगंठिो सपरिवारो। काययो य जिणिंदो केवलनाणज्जलो धवलो॥१॥” इति । ततस्तस्या ध्यानाभ्युपगमे सम्पन्ने, 10 तथा क्षेपे जाते कौतुकमभूत्, यथा-क्रियदूरं यावद् धार्मिकादिभिस्तत्र प्रवेशः क्रियते? । तत उक्तमाचार्येण 'याव-13
देवः' । अयमत्राभिप्रायः-यदा भगवान् देशनार्थमुपतिष्ठते, तदैकेनैव महर्द्धिकेन वैमानिकदेवेन कदाचित् प्राकारत्र| योपगतमशोकवृक्षायष्टमहाप्रातिहार्योपेतं योजनप्रमाणभूभागव्यापि समवसरणं निष्पाद्यते, कदाचिच्च सर्वैरेव भवनपत्यादिभिर्देवनिकायैरिति । तत्र यानवाहनानि सचेतनान्यचेतनानि च तृतीयप्राकाराभ्यन्तर एवं प्रविशन्ति । ये च
BREAKING