________________
ब्लड
श्रीउपदे- एत्तो चिय झाणाओ मोक्खोति निसामिऊण पढमंतु। तल्लग्गोवि हु चुकति नियमा उचियस्स सबस्स॥ नृपपलीरापदे
है ता सुद्धधम्मदेसण परिणमणमणुवयाइगहणं च । इय णाणी कल्लाणं सवेसिं पायसो कुणति ॥ ८९८॥ निदर्शनम्॥३८१॥
व नृपपनी कस्यचिद् राज्ञः कलत्रम् । सा च सहजमन्दमोहमालिन्यतया निर्विण्णा-"जरामरणदौर्गत्यव्याधयस्तावर दासताम् । मन्ये जन्मैव धीराणां भूयो भूयस्त्रपाकरम् ॥१॥" इत्यादिवचनाकर्णनाद् भवादुद्विग्ना । ततः संसारचार
कनिःसारोपायमन्वेपमाणा शुश्राव कुतोऽपि 'ध्यानाद् मोक्षः' इति । ततस्तद्रहसमेता ध्यानविपयाऽत्यन्ताग्रहसंयुता जाता। अन्यदा 'ससरक्खे' इति कश्चित् सरजस्कः शैवनती तया पृष्टो यथा 'कीदृशो ध्यानमार्गः' इति । कथितं च तेन, यथा-पद्ममध्ये चतुर्दलनाभिकमलाभ्यन्तरेऽपि त्रिनयनो देवः काशकुसुमसंकाशदेहः शशिखण्डमण्डितोत्तमाः तृतीयनेत्रप्रवृत्तज्वलनज्वालासमुज्वलीकृताखिलदिग्वलयो देहार्धधृतप्राणप्रियपार्वतीको ध्यातव्यः । तथा च तत्प्रक्रिया सिद्धिद्धिधृतिलक्ष्मीर्मेधा क्षान्तिः स्वधा स्थितिः। सद्यो देवकला ह्यष्टौ समासात् परिकीर्तिताः" ॥ सद्यः-पश्चिमदले पूजयेत् । “रयो रक्षा रतिः पाल्या काम्या कृष्णा रतिः क्रिया । वृद्धिः कार्लेश्च रात्रिश्च भ्रामणी मोहनी तथा ॥१॥
वामदेवकला येतात्रयोदश उदाहृताः" । वामदेव उत्तरदले पूजयेत् । “ततो मोहो मैदो निद्रा मार्यो मृत्युभयं जरी। से अघोरस्य कला ह्येताः समासात् परिकीर्तिताः॥१॥" दक्षिणदलेऽघोरं पूजयेत् । “निर्वृतिश्च प्रतिष्ठाश्च विद्या शान्ति-3॥३८१॥ स्तथैव च । तत्पुरुषस्य कला घेताश्चतस्रः परिकीर्तिताः॥१॥” पूर्वदले तत्पुरुषं पूजयेत् । “तारा सुतारा तरैणी तार
SOSIOS
OSESSIES