________________
श्रीउपदे
शपदे
॥३७॥
RSॐॐकर
न्धिनि कुसुमान्यवचिन्वाना 'गहमोक्खो'त्ति मालाकारेण कदाचिद् गृहीता, ततो मोक्षो मोचनं कृतं तस्या एव । 'नवपरि- चोरोपलणीयम्भुवगम'त्ति नवपरिणीतया त्वया प्रथमत एव मत्समीपे समागन्तव्यमित्यभ्युपगमे कृते सति बृहत्कुमार्या, "पइकह- म्भनार्थमणविसज्जणागमणं'ति ततः कालेन तया परिणीतया पत्युर्यथावस्थितवस्तुकथनमकारितेनापि विसर्जनं व्यधायि तस्याः। भयकुमारतदनु गमनं मालाकारसमीपे तया प्रारब्धम् ॥ २३ ॥
कथिततेणगरक्खसदसण कहण मुयणमेव मालगारेण । अक्खयपञ्चागय दुकरम्मि पुच्छाइ नियमावो २४/६
हत्कुमारि
काख्या। मार्गे च गच्छन्त्यास्तस्याः स्तेनानां चौराणां राक्षसस्य च दर्शनं संजातम् । 'कहण'त्ति तयापि तेषां तस्य च यथावद्ध
यिका. स्तुतत्त्वकथनं कृतम् । ततो 'मुयणं'इति चौरै राक्षसेन च तस्या मोचनमधिष्ठितम् । एवमालगारेण'त्ति मालाकारेणापि निवेदिते प्राच्यवृत्तान्ते मुक्ता इत्यर्थः । तत अक्षता मालाकारेणाप्रतिस्खलिता स्फटिकोपलोज्वलशीला राक्षसेनाभक्षिता चौरैरविलुप्ता च सती प्रत्यागता प्रत्युः पार्थे । ततः 'दुक्करम्मि पुच्छाइ नियभावो'त्ति केन तेषां मध्ये दुष्करमाचरितमिति पृच्छायां कृतायामभयकुमारण, सर्वैः सामाजिकजनैर्निजभावः स्वाभिप्रायः प्रकाशितः॥२४॥ ईसालुगाइणाणं चोरग्गह पुच्छ विज कहणाओ । दंडो तदाणासणभूमी पाणस्सऽपरिणामो ॥२५॥
ईर्ष्यालुकादीनां ईष्यालुकभक्षकचौराणां ज्ञानं संपन्नमभय कुमारमहामन्त्रिणः । ततश्चौरत्य ग्रहः । 'पुच्छत्ति पृष्टश्चासावभयकुमारेण यथा भोः! त्वया कथं बहिरवस्थितेनैव गृहीतान्यास्रफला नि ? तदनु 'विज'त्ति विद्याप्रसादत इति निवे
PIERRERASPERSAUDACRISPIGA
२७॥