________________
श्रीउपदे
शपदे
॥ ३५५ ॥
धम्मस्वणं कुर्णतस्स ॥ ४३१ ॥ सावगजणसमुचियरस ( समत्थ ) आयांरपालणपरस्स । सद्धिं कलावईए गएसु दिवसेसु बहुएंसु ॥ ४३२ ॥ अह अन्नया निएऊण रज्जभरधरणपच्चलं कुमरं । पबज्जापडिवजणसज्जाणि दुवेवि जायाणि ॥ ४३३ ॥ dyaभावाओ समम्मि इमम्मि अमियतेयगुरू । उज्जाणम्मि उवगओ बहुसाहुसमूहपरियरिओ ॥ ४३४ ॥ अह वसुमइणाहों चारुभत्तीसणाहो, सयलबलसमग्गो लोयरुब्भंतमग्गो । चरणधरणसज्जो मुत्तिगामी सभज्जो, सुगइसमणुकूलं पाविओ सूरिमूलं ॥ ४३५ ॥ अभिवंदिऊण विहिणा विन्नत्तो तेण मुणिवरो एवं । रुम्मि भवसमुद्दे बुडुंतं पाहि मं भयवं ! ॥ ४३६ ॥ देहि लहु सारफलयं सयण्णधारं अलोहसंबद्धं । दिक्खानावं विभयं सियवडसमहिट्ठियमच्छिदं ॥ ४३७ ॥ गुरुणावि तओ भणियं जुत्तमिणं मुणियभवसरूवाण । को णाम पालित्तगिहे धरेइ डज्जंतमप्पाणं ? ॥ ४३८ ॥ पत्तं च तए नरवर ! फलमउलमिमस्स मणुयजम्मस्स । अच्चंतदुलहो जं पत्तो चारित्तपरिणामो ॥ ४३९ ॥ चाईसु तुमं पढमो संपइ नीसेससंगचायाओ । सूरेसु तुमं सूरो इय दुकरसाहसरसाओ ॥ ४४० ॥ उवबूहिओ स एवं नियपयसंठवियपुन्नकलसो उ । पचइओ अइमहया गुरुणो मूले विहाणेण ॥ ४४१ ॥ रज्जुवलंभव्भहियं पमोयसुहसागरं परं पत्तो । जइकिञ्च्चनिच्चनिरओ संजाओ संखरोयरिसी ॥ ४४२ ॥ कालोचियसुत्तत्थो कालोचियचरणकरणतलिच्छो । कालोचियतवकम्मो कालोचियउज्जयविहारी ॥ ४४३ ॥ दूसमदोसा जइवि हु तुच्छं संघयणमबलमंगंपि । दुलहाई विचित्ताइं संजमजोग्गाई खेत्ताई ॥ - ४४४ ॥ विरियंपि कालदोसा ण पहुप्पर दुक्करासु किरियासु । अइदुलहा सहायावि दुलहा निच्छिउच्छाहा ॥ ४४५ ॥ तहवि हु अकज्जविस, अकरणनियमो इमस्स फुंडमत्थि । जयणावित्तिपहाणो अनासगो चरणरयणस्स ॥ ४४६ ॥ खेत्त
शङ्खकलावतीनिदर्शनम् -
।। ३५५ ॥