________________
शङ्खकलावतीनिदर्शनम्
श्रीउपदे- सलहिजतो उचियं दाणं दाऊण अत्यीणं ॥ ३९९ ।। लद्धावसरो'परिओसनिब्भरो उढिओ सउकंठो । पत्तो पियासमीवं शपदे रोहिणिमूलं मयंकोव ॥ ४०० ॥ दिट्ठा य मन्नुभरमंथराणणा सा कलावई तेण । उन्नामिऊण से उत्तिमंगमिय भणिउमा-
5. रद्धो॥४०१॥ दिप्पंतरयणमेयं महाणिहाणंव देवि! तव वयणं । जलहिजलं पिव विहुमछायाहरमुग्गलावणं ॥४०२॥ ॥३५४॥
हउवेयरोयगहियस्स अजः संजीवणोसहं एयं । इय जपतो तीए भणिओ बाहोलनयणाए ॥ ४०३॥ देव! अलं मे धन्नण-16
विहिणा निब्भग्गजोग्गचरियाए । भणइ निवो देवि! अहं पावो दूरं अणज्जो यं ॥४०४॥जेण मए एरिसय दारुणमुप्पाइयं
तुहं दुक्खं । लज्जामि तुझ पुरओ नियएणं दुदुचरिएण ॥४०५॥ तुममच्चभुयभूयाण भायणं होसि देवि! पुन्नाण । में अहमचंतमजोग्गो जो एवं ववसिओ सहसा ॥ ४०६॥ भणियं देवीए नो एत्थं दोसो तुहं ममं वेव ( एसा पावपरिणई
जत्तों एयारिसं जायं ।। ४०७॥ सो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु.गुणेसु य निमित्तमेत्तं परो होइ। 3४०८-1-पुच्छामि देव! दोसस्स कस्स वसओ इमेरिसं जायं। तामलिणमुहच्छाओ रायो वज्जरइ इह देवि! ॥४०॥
जह नत्थि-फलं वंजुलदुमस्स वडउम्बरेसु वा पुंष्फ 1 तह अच्चंतसुलक्खणदेहाए णत्थि ते दोसो ॥ ४१० ॥ अन्नाणंघेण *मए अहुंतदोसो विभाविओ तुम्ह। पेच्छंति कामलच्छा दीवे मंडलमसंतपि ॥ ४११ ॥ कहिपि तं न तीरइ.. अण्णाणवि
यमियं महापावं । तंह वि तुहाकहणिज णस्थित्तिं सुणेहि हरिणच्छि!.॥.४१२॥ कहिओ नियबुद्धीए विभमहेऊ इमीए 5 ६ नियंचरियं । तं सोउं नरनाही. सविम्हओ भणिउमारद्धो ॥ ४१३ ॥ वजिस्सइ.मम एसो आससिसूरंपि. एसऽजसपड़हो। * सुह पुण सीलपंडाया संपाडिहेरा जए फुरिही ॥ ४१४ ।। अणुतावग्गिपलित्तं विज्झाइस्सइ न माणसं मज्झ । विस्सरिउम-12
॥३५४॥