________________
आयरियो अओ चैव ॥ ३५३ ॥ परिहरियंवं सकेण उण असकंति एस परमत्थो । तुम्हाणपि सुईमुं दियवर ! जम्हा इमं भणियं ॥ ३५४ ॥ "मक्षिकासंततिद्वारा विपुषो जलबिन्दवः । स्त्रीमुखं बालवृद्धाश्च न दुष्यन्ति कदाचन ॥ १ ॥ | देवयात्राविवाहेषु संभ्रमे राजदर्शने । संग्रामे हट्टमार्गे च स्पृष्टास्पृष्टं न दुष्यतिं ॥ २ ॥” “शुचि भूमिगतं तोयं " इबाई किं नु तुम्ह पम्हुहुँ ? । चइऊण लोइयं जं लग्गो सि अलोइए मग्गे ? ॥ ३५५ ॥ इय नियकयम्मि दोसे उवलंभं कीसदेखि | देयस्स ? । एयविमुद्धिनिमित्तं सम्मं पडिवा पच्छित्तं ॥ ३५६ ॥ एयं च तस्स भणियं पडिवन्नं सवमेव भट्टेण । पोयव| णिएण केणइ नीया ते दोवि सट्ठाणे ॥ ३५७ ॥ ता जह सो असुइया मोहाओ असुइभोयणे लग्गो । तह तंपि दुक्ख| मीओ मा निवडसु अहिगदुक्खोहे ॥ ३५८ ॥ पावेण होइ दुक्खं पावं पुण पाणघायणाईहिं । परघाया पावयरों भणिओ नियपाणघाओवि ॥ ३५९ ॥ इय अहिगदुक्खहेऊ ववसाओ तुज्झ संतिओ एसो । भावेह राय ! सम्मं मा मुज्झसु सबकज्जेसु ॥ ३६० ॥ पाउन्भवदुक्खाणं पुन्नं धम्मुवभवं खु पडिक्क्खो । आयरसु दुक्ख भीरुय ! ता धम्मं जिणवराणाए | ॥ ३६९ ॥ अनं च दिट्ठपच्चयनिमित्तओ जाणिमो लहुं चेव । होही तुह संजोगो तीए संपुन्नदेहाए ॥ ३६२ ॥ अब्भुयभूयम्भुदयं लणं नरभवं सुदीहद्धं । वज्जियरज्जो अज्जसु णूणं अणवज्जपवज्जं ॥ ३६३ ॥ ता पत्थिव ! सुविसत्थो दिण| मेगं ठाहि एत्थ मम वयणा । संजायपञ्चओ गणू करेज्ज उवरिं जहा जुत्तं ॥ ३६४ ॥ एवं च सिसिरमहुरेण सूरिवयणेण जलभरेणेव । निववियंमणो मणयं ठिओ वहिं चैव नयरस्स ॥ ३६५॥ सुपसत्थमणो सुत्तो रयणीए पच्छिमम्मि जामम्मि । पेच्छर सुमिणं बहुपुन्नलम्भमेयारिसं राया ॥ ३६६ ॥ किल काई कप्पतरुणो लया सुनिष्पन्नसुंदरेगफला । केणइ छिण्णा
|