________________
श्रीउपदेशपदे
॥ ३५१ ॥
वुद्धिमंतोवि । एत्थ परत्थ य रत्तो पावइ गुरुदुक्खरिंछोलिं ॥ ३०६ ॥ तुम्हाणंपि अणत्थो एयाण वसेण एरिसो जाओ । अञ्च्चंतहिययदाही नरयदुहाओवि अहिगयरो ॥ ३०७ ॥ एत्थ न जुत्तं मरणं धम्मं पडिवज्जऽवज्जदुहहरणं । अन्नं न अत्थि सरणं अवस्समाणाण भवसरणं ॥ ३०८ ॥ आयन्निकण एवं भणियं रन्ना सुहावहो धम्मो । परमचंतदुहत्तो सक्के मि खणं ण जीवेडं ॥ ३०९ ॥ ता आयरामि पत्थुयमत्थं कालोचियं परभवस्स । जं जोग्गं पत्थयणं कयप्पसाया तयं देह ॥ ३१० ॥ भणियं गुरुणा दुक्खस्स चेववुड्डी पुणारद्धा ॥ सुण एगं अक्खाणगमिहि वुच्चंतयं मए राय ! । जह आसि गंगतीरे विप्पो कविलोत्ति णामेण ॥ ३११ ॥ सो सोय पिसायवसी कयल्लओ सोत्तियत्तणं होइ । कइयाइ सोयचिंतासंकडपडिओ विचिंतेइ ॥३१२॥ अग्गाहारे किल एत्थ सबओ संचरंतमायंगे । रच्छा लुलंतजरचम्म चीरनियरे सुई नत्थि ॥ ३१३ ॥ नरसारमेयजंबुयमज्जाराईण कायमुच्चारा । वासजलवासवूढा णईतलाईसु निवडंति ॥ ३१४ ॥ ता जइ कहिंचि माणुसपसुरहिए जलहिमज्झदीवम्मि । कीरइ वासो ता सोयसंभवो नन्नहा मन्ने ॥ ३१५ ॥ पुच्छंतस्स पइदिणं कहियं निजामएण केणावि । पंडुच्छुभरियमरुयं दीवमहं दहुमायाओ ॥ ३१६ ॥ सोऊण तस्स वयणं महानिहाणंव दट्टुमूससिओ । पभणइ कहंपि भद्दय' णेह ममं सबहा तत्थ ॥ ३१७ ॥ वोहिज्जतो पंडियजणेण सयणेहिं तह निरुन्भतो । कूडाभिमाणणडिओ चलिओ निज्जामएण समं ॥ ३१८ ॥ पत्तो य नीरनिहिणो संसारस्सव अणोरपारस्त । मज्झे आसासकरं माणुसजम्मेव तं दीवं ॥ ३१९ ॥ विसएब महुरसाए तहिं य दट्ठूण उच्छुणो वरओ । मोत्तुं पोयं धम्मंव पाविय सो ठिओ मुइओ ॥ ३२० ॥ तडखणियविवरगोदगवस विहियति संझसोयववहारो । भक्खंतो उच्छुदले गमे मह कालमारद्धो ॥ ३२१ ॥ नवरमइउच्छु
शङ्खकावतीनिदर्शनम् -
॥ ३५१ ॥