________________
शपदे
णायरो लोओ | आयन्निज्जइ वहलो पए पए हलहलारावो ॥ ९१ ॥ एत्थंतरम्मि दत्तो पहसंतो नरवरंतिए पतो । जंपइ अकंड विडुरमेयं किं देव ! पारद्धं ? ॥ ९२ ॥ पाणु एयं तं रयणं सयंवरं एइ जमिह देवस्स । चित्तट्ठियंपि दिट्टं चिट्ठइ चित्तट्ठियं चेव ॥ ९२ ॥ सो एस जयकुमारो दिसिदिसि वित्थरियकित्तिपन्भारो । रूवविणिज्जियमारो संपत्त कलाजलहिपारो ॥ ९४ ॥ तबयणाओ राया सहसा बुड्डोब अमयकुंडम्मि । उवसंतचित्तदाहो सपमोयमणो दढं जाओ ॥ ९५ ॥ दाऊण कणयजीहं सयलं दत्तस्स अंगलग्गं च । पभणइ कह पुण एवं सुंदर ! अइदुग्घडं जायं ॥ ९६ ॥ दत्तो आह हसंतो अचिंतमाहप्पयाए देवस्स । संघडइ दुग्घडंपि हु भन्नइ अन्नं किमम्हेहिं ! ॥ ९७ ॥ मइसारमंतिणा जंपियं तओ देव! एस किल दत्तो । सप्पुरिसज्जियविहवोब नायगहिओ सयाकालं ॥ ९८ ॥ किंच । रंजइ सयणे महुरष्फलेहिं वडपायवो अपुप्फोवि । न पलासतरू कुसुमुब्भडोवि विरसं फलं देतो ॥ ९९ ॥ गज्जंति मियं महुरं वरिसंति घणा घणंबुणा भरिया । रित्ता कक्खडखडहरवुव्भडा तुच्छयं पिच्छ ॥ १०० ॥ सवो भणाइ महुरं पुरओ रिउणोवि छंदवित्तीए । अंतरवहुमाणे पुण परोक्खगुणवन्नणं चिंधं ॥ १०१ ॥ संधुणइ विणयपणओ बहुं कुभिच्चोवि विविहवयणेहिं । कज्जेहिं सच्चविज्जर पहुम्मि भत्ती सुभिच्चाणं ॥ १०२ ॥ ता सहा अकित्तिमणेहो देवम्मि एस सेट्ठिसुओ । गहिरत्ताउ न कहियं संभवई देव ! पुण एयं ॥ १०३ ॥ एईए बालगाए पुरओ तइ भत्तिमणुसरंतेण । गुणकित्तणं कयं तेण तीए रागो समुओ ॥ १०४ ॥ एसो च्चिय जणएहिं विसज्जिओ एत्थ तीए सममेव । एसो संचलो देवपायजाणावणणिमित्तं ॥ १०५ ॥ : तुरियतरपओ समागओ भासियं च दत्तेण । मइसारो मंती एस णूणं सच्चाभिहाणोति ॥ १०६ ॥ कहमन्नहा परो
शङ्खकलावतीनिदर्शनम् -
॥ ३४४ ॥