________________
AACARALAM
अम्हे तद्देसविभूसणं गमिस्सामो । सिरिदेवसालनयरं एगो सत्थो तओ दोण्हं ॥ ४५ ॥ हयवाहणपरितत्ता तुन्भे ता मे सुहासणं भयह । एवंति भणिय सो तं सुहासणं लहुँ समारूढो ॥४६॥ तो हासतोसवहुला अइच्छिया कित्तियंपि तं रनं । जाया विभावरी विहियमुप्पयाणं तओ तत्थ ॥४७॥ बीयदिवसम्मि सहसा तुरियतुरंगथट्टदोछट्टे । लल्लकहक्कवोकाकोलाहलभरियदिसिचकं ॥४८॥ वजंतढक्कडकाहुडुककंसालकाहलरवेण। पूरियभुवणं सहसा पुरओ सेन्नं पुलोएमो ॥ ४९ ॥ खुहिया य सत्यसुहडा तुरियं सण्णहिउमहसमाढत्ता। मा भाहित्ति भणंतो ममासवारो पुरो पत्तो ॥५०॥ भो भो दिट्ठो कच्चइ भणमाणेणं अयंछिओ हत्थो । सयमेव तेण एसो जाया हरिसाउला दोवि ॥५१॥ तो विन्नायवइयरो समागओ तत्थ विजयभूवालो । जयसेणकुमारो जयउ जंपियं वंदिलोएण ॥ ५२ ॥ तेणवि पयचारपरायणेण अन्भुट्ठिऊण णरनाहो । णियजणओ सप्पणयं पणओ रोमंचियंगेण ॥५३॥ आपुच्छिओ कह तुम वच्छ ! इमं रन्नमज्झमावडिओ। तेणवि भणयं जह देव! तेण दद्रेण अस्सेण ॥ ५४॥ अडविं पवेसिओ इमममाणसं तो मए सुखिण्णेण । मुक्का वग्गा परिसंठिओ य एसो लहं चेव ॥५५॥ उइन्नो हं तत्तो अकज्जकारित्ति एस मुणिऊण । मन्ने मुक्को पाणेहिं तक्खणा ताय! तत्तो हं ।। ५६ ॥ गिम्हसमुन्भवतण्हापरायणो दारुणं समं पत्तो । अंधारियं जयमिणं समंतओ पेच्छिउं लग्गो ॥ ५७ ॥ एत्तो परं ण जाणामि किंपि संजायमंतरे तम्मि । जीवावओ म्हि अनिमित्तवंधुणा पुरिससीहेण ॥ ५८ ॥ एएण सत्य
वाहेण जंपमाणेण एवमुवइट्ठो। तेणाहं नरवइणा सक्खं च णिभालिओ तेण ॥ ५९॥ भणियं कयप्पणामेण मज्झ सत्ती 15 ताण पाणदाणम्मि । देवस्सेय पभावो कुमरोजं जीविओ एसो॥ ६० ॥ रन्ना परितोसमुवागएण आलिंगिओ दढं भणि