________________
श्रीउपदे
भएणवि तत्थ गंतुणं ॥ २५ ॥ भावोवलक्खणटुं पयंपियं, भो जणा! निसामेह । जाव नडो नागच्छइ ताव मम कहा-8| विनय-विशपदे
रणगं एगं ॥ २६ ॥ तेहिं पयंपियं नाह! कहह, कहं तो कहेउमारद्धो । नयरम्मि वसंतपुरे आसि सुया जुण्णसेहिस्स हापये श्रेणिक ॥ ३५॥
६॥२७॥ दारिदविदुयत्तेण नेव परिणाविया य सा पिउणा । वडकुमारी जाया वरत्थिणी पूयए मयणं ॥ २८॥ आरा- निदर्शनम्। माओ सा चोरिऊण कुसुमुच्चयं करेमाणी । पत्ता मालायारेण जंपियं किंपि सवियारं ॥ २९ ॥ तीए वुत्तं किं तुज्झ भगिणिधूयाउ मह सरिच्छाओ। नेवत्थि जं कुमारिपि में तुम एवमुल्लवसि? ॥३०॥ संलत्तं तेण, तुम उव्वूढा भत्तुणा अभुत्ता य। एसि समीवे जइ मे मुंचामी अन्नहा नेव ॥३१॥ एवं ति पडिसुणित्ता गया गिह सा, कयाइ तुटेण । मयणेणं से दिण्णो मंतिस्स सुओ वरो पवरो ॥ ३२ ॥ सुपसत्थे हत्थग्गहजोग्गे लग्गम्मि तेण उन्बूढा । एत्थंतरम्मि अत्थगिरिमुवगयं भाणुणो बिवं ॥ ३३ ॥ कज्जलभसलच्छाया वियंभिया दिसिसु तिमिररिंछोली । हयकुमुयसंडजडुं समुग्गयं मं६ डलं ससिणो ॥३४॥ अह सा विचित्तमणिमयभूसणसोहंतकंतसवंगी।वासभवणम्मि पत्ता भत्ता एवं च विष्णत्तो ॥३५॥ है तबेलुन्बूढाए आगंतवं ति मालियस्स मए । पडिवन्नमासि पिययम! ता जामि तहिं विसज्जेसु ॥३६॥ सच्चपइण्णा एस ८
त्ति मण्णमाणेण तेणऽणुन्नाया । वच्चंती परिहियपवरभूसणा सा पुराउ वहिं ॥ ३७ ॥ दिवा चोरेहि, तओ महानिही सो है १ इमो त्ति भणिरेहिं । गहिया नवरं तीए निवेइओ निययसभावो ॥ ३८ ॥ चोरेहिं जंपियं सुयणु जाहि सिग्धं परं वलि-5
जाहि । मुसिऊणं जेण तुमं जहागयं पडिनियत्तामो ॥ ३९॥ एवं काहंति पयंपिऊण संपट्टिया अहद्धपहे । तरलतर-दा तारयाउलसमुच्छलंतच्छिविच्छोहो ॥४०॥ रणझणिरदीहदंतो दूरपसारियरउद्दमुहकुहरो। चिरछुहिएणं लद्धा सि एहि ।"
MOBLOSSBOX