________________
दि इहाशठप्रकृतयो वर्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकरकालभाविसाधुसाधव इव मोक्षफल-1 15/चारित्रभाजो जायन्त इति ॥ ७३५ ॥ अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह;
संखो कलावई तह आहरणं एत्थ मिहणयं णेयं । चरमद्धायऽवितहचरणजोगओ सति सुहं सिटुं॥७३६॥5 18 संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमञ्चंगमिति रन्नो ॥७३७॥
यविणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएत्ति ॥७३८॥ |तन्नेहा सयगहणं एए अहमेव तस्स अप्पिसं। परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९॥ एएहिं दिटेहिं सो चिय दिट्ठोत्ति परिहिएहिं तु।सो च्चिय ओसत्तो सहि! एमादि अतीवनेहजुयं ॥७४०॥ वीसत्थ भासियाणं सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं कोवो अवियारणा चेव ॥७४१॥ एत्थ य इमं निमित्तं अन्नमिणं मग्गियंपि नो दिन्नं। अन्नेण नियपियाणेहओत्ति गयसेट्रिपुत्तेण ॥ ७४२ ॥
पट्ठवणमागयाणं चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं कुणहत्ति इमीए पावाए ॥७४३ ॥ 1 करणं वाहाणयणं तह दुक्खा पसवणं णईतीरे। डिंभपलोदृण णइपइमुहधरणं कहवि किच्छेण ॥७४४॥
SACREAK