________________
श्रीउपदे- है सइ गरहणिजवावारबीयभूयम्मि हंदि कम्मम्मि। खविए पुणोय तस्साकरणम्मी सुहपरंपरओ॥७३३॥
अकरणशपदे ___ सदा सर्वकालं गर्हणीयव्यापारवीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतौ, हंदीति पूर्ववत्, कर्मणि मिथ्या
| नियमस्य त्वमोहादौ क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वमावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥ ७३३ ॥ सर्ववि०॥३३९॥
आहरणा पुण एत्थं बहवे उसभाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एको पवक्खामि ॥७३४ाद वैशिष्ट्यम्___ आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः,
इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते। कालोपयोगतः प्रवर्त्तमानदुष्पमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेक18 माहरणं प्रवक्ष्यामि ॥ ७३४ ॥ एतदेव प्रस्तावयति;है एयम्मिवि कालम्मी सिद्धिफलं भावसंजयाणंतु।तारिसयंपि हुणियमा बज्झाणुट्ठाण मोणेयं ॥७३५॥ ____एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुष्पमालक्षणे सिद्धिफलं बाह्यानुष्ठानं ज्ञेयमित्युतरेण योगः । केषामित्याह-भावसंयतानां तु आजीविकादिदोषपरिहारेण प्रारब्ध
सद्भूतव्रतानामेव साधूनाम् । तादृशकमपि संहननाद्यभावेन कालानुरूपमपि । हुरवधारणे भिन्नक्रमश्च । ततो नियमा-है * देव बाह्यानुष्ठानम्, आलयविहारादिकम् , इच्छामिच्छाकारादिकं च ज्ञेयम् । तथाहि यादृशीमीश्वरस्तथाविधदेवता- ३३९॥
पूजनादिकाले कोटिव्ययेनाशयशुद्धिमासादयति, तादृशी दरिद्रः काकिणीमपि व्ययमान इति लौकिकदृष्टान्तसाम
SAGOSSOS
व साधूनाम् । तादृशकमा, इच्छामिच्छाकारादिकं च शकणामपि व्ययमान इति से
ASSO*