________________
-
धावसि परजणे मेरं? ॥ ८७ ॥ एवं बहुप्पयारं उवलद्धो पत्थिवो पिययमाए । लज्जोणओ विसजइ सज्जो विणयं-1
पियाओ॥८॥द विसज्जियाणं रूवं साहावियं पुणो तासिं । कारणजिन्नासाए चिद्रइ चिंताउरो णिचं ॥८९॥ 18 आयणियमण्णदिणे सूरी सन्नाणसंपयानिलओ। नयरुज्जाणे रम्मे ओसरिओ सूरसेणोत्ति ॥ ९०॥ चलिओ पमोयक
लिओ सपउरमिच्चो तओ पुरीनाहो। उपविट्ठो य सुहिट्ठो तयंतिए वंदणापुर्व ॥ ९१॥ पारद्धा य भयवया धम्मकहान मोडकंटनिहलणी लद्धावसरेण तओ पुच्छियमेयं पुहइपहुणा ॥ ९२॥ भयवं! किं कयमसमं सुकयं विणयंधरेण पवभवे । ज विजियसुरवहूओ कण्णाओणेण पत्ताओ? ॥ ९३ ॥ कत्तो वा सुकयाओ एयासिं रूवमेरिसमपुवं । केण||8| पओगेण तया विरूवया झत्ति संजाया ? ॥ ९४ ॥ इय नरवइणा पुढे पउरा विणयंधरो सह पियाहिं । सवे सकोउगमणा गुरुवयणमुवट्टिया सोउं ॥ ९५॥ अह सुरदुंदुहिघोसो परिसायणजणियवहलपरितोसो जटियं केवलिमहेसी॥९६॥ विणयंधरपुवभवे कहिए तासिं च तस्स घरिणीण । तह देवयापभावे विरूवभावस्स देवत्ति ॥ ७॥ उग्घडियतिवसंवेगभावणाभावियाण सयराहं। जाओ विसयविरागो तेर्सि नरनाहपमुहाणं ॥९८॥ महया विच्छड्डेणं जणाणमाणंददायगेण दढं । पवइयाणि कमेणं पत्ताणि य सासयं ठाणं ॥ ९९ ॥ एवं अकरणनियमो
यारपरिहरणहेऊ । अन्नेसिपि बहूर्ण एउदाहरणओ नेओ ॥ १०॥ एतत्कथानकसंग्रहगाथाक्षरार्थस्य विस्तरः कथानकादेव सुखेनावगम्यत इति नातिविस्तरभीरुतया व्याख्यात इति ॥ ७२८ ॥
समाप्तं च रति-बुद्धि-रिद्धि-गुणसुन्दरीणां कथानकम् ॥
RECER-CASEARCate
-