________________
पुनजसा चेव संपन्ना ॥ २५ ॥ रूवं कलाकलायो लच्छी कित्ती कलंकनिम्मुका । अंतेउरं सुतारं सर्व दाणस्स फलमेयं 8/॥ २६ ॥ अविय "दाणं पुन्नतरुस्स मूलमणहं पायाहिमंतक्खरं, दालिद्दडुमकंदलीवणदवो दोहग्गरोगोसहं । सोवाणं गुरु-15 है मग्गसेलचडणे मोक्खस्स मग्गो वरो, ता दायवमिणं जिणुत्तविहिणा पत्ते सुपत्ते सया ॥१॥" पत्तो कमेण जोयणमुज्जो
यणमखिलकामचरियाण । जिणदाणपभावाओ इमस्स एयाओ घडियाओ ॥ २७ ॥ तम्मि समयम्मि राया तम्मि पुरे आसि धवलजसपसरो । णामेण धम्मबुद्धी सच्चं चिय धम्मबुद्धित्ति ॥ २८ ॥ लायण्णणीरसरिया गुणमणिभरियाऽकलंक-15 कुलचरिया । घणदंती वरकंती देवी तस्सासि विजयंती ॥ २९ ॥ सुपइद्विय सीमंतं विसयग्गामोवसोहियं नि घरणिं धरणिय भुंजमाणस्स से रन्नो ॥ ३० ॥ नयरे नयरेहिल्लो को सुहिओ सुत्थओ दढं एस ? । एवं पवत्ता वत्ता कइ-12 यावि तस्स अत्थाणे ॥ ३१॥ भणियं भडेण केणइ अग्गमणी सुत्थियाणमिह नयरे । वरइन्भसुओ धीमं धणियं विण
यंधरो नाम ॥ ३२ ॥ जस्स धणं धणयस्स व मयणस्सव जणविमोहणं रूवं । विण्णाणं विबुहाणंददायगं देवगुरुणोबर 12॥ ३३ ॥ तह वरघरिणि चउकं पहसियसुरखयरनारि सुंदेरं । जस्साणासंपायणपउणं पुलएइ मुहकमलं ॥ ३४ ॥ भणि-10 हा यमवरेण तत्तो वणियवहूवण्णवायकरणेण । मा सुरखयरनरीसरदइयाओ हीलसु अणज! ॥ ३५ ॥ इयरेण तओ भणियं
का हीला एत्थ वण्णओ को वा। भणियं सरूवमेयं सुपसिद्धं सबनयरीए ॥३६॥ देवाण दाणवाण य कुणंति उवाइयाई जुवईओ । तारिसरूवस्स कए तधिहदारस्थिणो तरुणा ॥ ३७॥ वन्नंति कामिणीओ सबाओ निगयरूवगवाओ। चंकमियं ललियं जंपियं च तासिं सओसाओ॥ ३८॥ एवं वहप्पयारं सोऊणमईव वणयं तासिं । भवियवयानिओगा राया
PASTOS