________________
पनजसा चेव संपन्ना ॥ २५ ॥ रूवं कलाकलायो लच्छी कित्ती कलंकनिम्मुक्का । अंतेउरं सुतारं सबं दाणस्स फलमेयं ! ॥ २६ ॥ अविय "दाणं पुन्नतरुस्स मूलमणहं पावाहिमंतक्खरं, दालिद्ददुमकंदलीवणदवो दोहग्गरोगोसहं। सोवाणं गुरु
समग्गो वरो, ता दायद्यमिणं जिणतविहिणा पत्ते सुपत्ते सया॥१॥" पत्तो कमेण जोयणमुज्जो-IC यणमसिलकामचरियाण । जिणदाणपभावाओ इमस्स एयाओ घडियाओ ॥ २७ ॥ तम्मि समयम्मि राया तम्मि पुरे 18| आसि धवलजसपसरो। णामेण धम्मवुद्धी सच्चं चिय धम्मबुद्धित्ति ॥ २८ ॥ लायण्णणीरसरिया गुणमणिभरियाऽकलंक-18
कुलचरिया । घणदंती वरकंती देवी तस्सासि विजयंती ॥ २९ ॥ सुपइट्ठिय सीमंतं विसयग्गामोवसोहियं निच्चं । तं वरघरणिं धरणिंव भुंजमाणस्स से रन्नो ॥ ३० ॥ नयरे नयरेहिल्लो को सुहिओ सुत्थओ दढं एस? । एवं पवत्ता वत्ता कइ-12 यावि तस्स अत्थाणे ॥ ३१ ॥ भणियं भडेण केणइ अग्गमणी सुत्थियाणमिह नयरे । वरइन्भसुओ धीमं धणियं विण-18
यंधरो नाम ॥ ३२ ॥ जस्स धणं धणयस्स व मयणस्सव जणविमोहणं रूवं । विण्णाणं विवुहाणंददायगं देवगुरुणोब M॥ ३३ ॥ तह वरघरिणि चउकं पहसियसुरखयरनारि सुंदेरं । जस्साणासंपायणपउणं पुलएइ मुहकमलं ॥ ३४॥ भणि
यमवरेण तत्तो वणियवहवण्णवायकरणेण । मा सुरखयरनरीसरदइयाओ हीलसु अणज!॥ ३५॥ इयरेण तओ भणियं है का हीला एत्थ चण्णओ को वा । भणियं सरूवमेयं सुपसिद्धं सबनयरीए ॥ ३६ ॥ देवाण दाणवाण य कुणंति उवाइयाई
जुबईओ । तारिसरूवस्स कए तविहदारस्थिणो तरुणा ॥ ३७॥ वन्नंति कामिणीओ सबाओ निगयरूवगबाओ। चंकमियं ललियं जंपियं च तासिं सओसाओ॥ ३८॥ एवं वहप्पयारं सोऊणमईव वणयं तासिं । भवियवयानिओगा राया
SCENERALUTE