________________
श्रीउपदेशपदे
॥ ३२६ ॥
इय सोववत्तियं तीए मंतियं संतियंपि मूढस्स । भरियघडस्सव नीरं न तस्स कण्णंतरे धृक्कं ॥ २२ ॥ हसिऊण भइ तो सो सुंदरि ! जाणामि निच्छियं सबं । किंतु न जुज्जइ एरिसवियारणा हरसियाण ॥ २३ ॥ भणियं च । “जत्थु गणंतिहि अत्थु वइज्जइ तुच्छवि पाणपीड रक्खिज्जइ । जत्थु अजुत्तु जुत्तु जोइज्जइ नेहह तासु जलंजलि दिज्जइ ॥ २४ ॥ णाऊण णिच्छयं से कलिऊण य कालजावणाकालं । तं बुद्धिपुत्रयं बुद्धिसुंदरी सायरं भणइ ॥ २५ ॥ जइ एस निच्छओ ते तहावि पडिवज्ज पत्थणं एयं । परिपालिज्जइ नियमा नियमसमत्ती तुमे मज्झ ॥ २६ ॥ जो कुणइ नियमभंगं जोविय कारे कवि दुबुद्धी । ते दोवि हुंति दुहलक्खभायणं भीमभवगहणे ॥ २७ ॥ पडिवन्नमकामेणावि मेइणीसामिणा इमं वयणं । भा होज्ज सज्झसं भामिणीए परिभावयंतेण ॥ २८ ॥ इयरीवि किंचि निव्वुयहियया रन्नो विबोहणोवाए । मग्गंति far कालं गमे णाणाविणोएहिं ॥ २९ ॥ अन्नदिणे आणाविय सुपसत्थं सित्थयं पसत्थाए । घडियं नियपडिछंदं निउ -
पोत्थकम्मम्म ॥ ३० ॥ तं पुण अंतो सुसिरं भरियममिज्झस्स दुरहिगंधस्स । वाहिं सुसिलिट्ठ कयसुरहिविलेवणावं ॥ ३१ ॥ तो इस हसंतीए गोट्ठिकए आगयस्स भूवस्स । दंसिय भणियं तीए होमि नवा एरिसी अहयं ? ॥ ३२ ॥ विम्हियमणेण तेवि भणियं ते साहु सुयणु ! कोसलं । सच्चवियं सविसेसं जेण इमं अत्तणो रूवं ॥ ३३ ॥ जस्स तुमं हिययगया निच्छयमाणस्स तस्स फुडमेयं । निउणमणोनिबाणं सुंदरि ! निस्संसयं कुणइ ॥ ३४ ॥ जइ एवं ता सुपुरिस ! धरेहि एयं समंदिरे निच्चं । मुंचाहि मं इयाणिं निबंधणं कुलकलंकस्स ॥ ३५ ॥ इय तीए संलत्ते पडिवुत्तं पत्थिवेण णु एयं । पवणेण घणा इवं झत्ति मज्झ पाणां विलिजंति ॥ ३६ ॥ जे तुह संगसुहासा रज्जुनिबद्धा दुहं मए रुद्धा ।
बुद्धिसुदरीचरितम् -
॥ ३२६ ॥