________________
णाऊण नियं से उवायमनं अपेच्छमाणीए । नियसीलरक्खणत्यं अगणंतीए तणुविणासं ॥ १२९ ॥ रइसुंदरिदेवीए मरलंपिय माहमं महाचोजं । उप्पाडिऊण सहसा लोयणजुयमप्पियं रत्नो ॥१३० ॥ भणियं च गेण्ह सुपुरिस! इमाई अश्वतहाई हिययस्म । कुगइनिवाडणपडुणा अलाहि सेसंगसंगेण ॥ १३१ ॥ दळूण तं विचक्टुं वियलियराओ नरेसरो जाओ। वद्वियगरयविसाओ सविम्हओ भणिउमाढत्तो ॥१३२॥ हा सुयणु! कीस तुमए कयमेवमईवदारुणं कम्म। मम अप्पणो य दुहदाहदायगं दुक्करं सुई॥ १३३ ॥ तीए भणियं नरवर ! मम तुम्ह य सुहनिबंधणं एयं । कडुमोसहंव आगाडरोगिणो रोगसमदच्छं ॥ १३४ ॥ ज मइलिज्जइ वंसो वज्जइ भवणे सया अयसपडहो । पाविज्जइ नरयगई नरवर! परदारमंगेण ॥ १३५ ॥ दालिदं दोहग्गं नपुंसगत्तं भगंदरं कोढं । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ १३६ ॥ निरएम तिपदुक्खं निहंछणमाइ एसु तिरिएसु । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ १३७॥ एयारिसदुक्खाणं ||
नुका अयं तुमं च इत्ताहे । इय उभयहियं एवं कयं मए दुक्करं जइवि ॥ १३८ ।। अन्नं च। मह दोसेण महायस पावा13/भिमुहो तुमंपि संजाओ। ता कह दंसेमि नियं वयणं तुह मंदभग्गाहं ? ॥ १३९ ॥ जइ लोयणहाणीए वारिजइ तुम्ह |
दुग्गईगमणं । ता किं न मए लद्धं परत्थसारा जओ पाणा ॥ १४०॥ एमाइ जुत्तिसारं गंभीरं देसणं निसामंतो । पडिबुद्धो नरनाहो परिओसवसा भणइ देविं ॥ १४१ ॥ सुंदरि! हियाहियाणं सुछ विभागं तुमं वियाणेसि । ता आइस जमियाणि जुत्तं मम मंदपुन्नस्स? १४२ ॥ सा भणइ निवं सुंदर! कुण विरइं परकलत्तसंगस्स । जेण भवसंभवाणं दुक्खाण न भायणं होसि ॥ १४३ ॥ अणुतावतियहुयवहडझंतमणोवणो तओ राया । मन्नंतो धम्मगुरुं तं पडिवजइ तयाएसं