________________
श्रीउपदेशपदे
॥ ३२ ॥
तीत्याह-‘तग्घडणेवाणुचय'त्ति - तस्य पिष्टस्तम्भस्य घटना इव निर्वर्त्तनावत् अणुचयात् तस्मादेव नलिकाप्रक्षिप्तपिण्डात् सकाशाद् मनुजत्वं भवसमुद्रे दुर्लभमिति ।
अयमपि परमाणुदृष्टान्त आवश्यकचूर्णावन्यथापि व्याख्यातो दृश्यते; यथा-इह काइ सहा महई अणेगखंभसयसंनिवेसिल्ला । कालेण जलणजालाकरालिया पाविया पलयं ॥ १ ॥ किं सो होज्ज कयाइ वि इंदो चंदोऽहवा मणुसिदो । जो तं तेहिं अहिं पुणोवि अइदुग्घडं घडिही ? ॥ २ ॥ जह तेहिं चिय अणुएहिं सा सभा दुक्करा इह घडे । तह जीव विहडियमित्त मणुयत्तणं जाण ॥ ३ ॥ इति । दिट्टंतभावपत्ता अवि ते होज दसावि पुण अत्था । दद्वंतियभावयं न उणो मणुयत्तणं सोम ! ॥ १ ॥ इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥ २ ॥ जह वारिमज्झछूढो व गयवरो मच्छउ व गलगहिओ । वग्गुरपडिउ व मओ संवट्टइओ जह व पक्खी ॥ ३ ॥ सो सोयइ मच्छुजरासमत्थओ तुरियनिद्दपक्खित्तो । ता पासइ विंदतो कम्मभरपणोलिओ जीवो ॥ ४ ॥ काऊणमणेगाई जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छियं जीवो ॥ ५ ॥ तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुयत्तं । लद्भूण जो पमायइ सो काउरिसो न सप्पुरिसो ॥ ६ ॥ १५ ॥
अथ यदुक्तं—भावार्थसारयुक्तान्युपदेशपदानि वक्ष्ये इति, तत्प्रस्तुतमनुजत्वदुर्लभत्वमधिकृत्यागमसिद्धोपपत्त्या
दर्श
यन्नाह -
एयं पुण एवं खलु अण्णाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ १६ ॥
मनुष्यत्वदुर्लभता ।
॥ ३२ ॥