________________
IIT मुर्भिक्षादिलक्षणः । इह दुःशब्द ईपदर्थः । ततो भिक्षुकलोकस्य भिक्षाणामीपल्लाभो यत्र तदुर्भिक्षम् । आदिशन्दाद् !
राराकान्त्यादिशेपदास्थ्यग्रहः । ततो दुर्भिक्षादयो लक्षणं यस्य स तथा, नैव दानशूराणाम् , इह त्रिधा शूरः-दानशूरः, गद्यामशूरः तपःशुरञ्च । तत्र दानशूर उत्तराशाधिपतिः कुवेरादिः । सङ्ग्रामशूरो वासुदेवादिः । तपःशूरो दृढप्रहारादिः। तत इतरद्वयपरिहारेण दानशूराणाम् । भिनत्ति चालयत्यागयरत्नमौदार्यातिरेकलक्षणम् । अपिचेति समुच्चये। अधिकतरं गविशेष शोधयति समुत्कर्पयति । यथा कस्यचित् समुत्कटमन्मथस्य भोगार्हदिव्यकामिनीसम्प्राप्तौ तद्विकाराः सुदूर-15|| मनिवाराः ममुन्भन्ते, तथा दानशूराणां समंततः समुपस्थितयाचकलोकं कालमवलोक्य सविशेपदानपरायणता जायत
३॥ इत्थं द्रव्यादयो लोकेऽपि शोभनभावविघ्नकरा न भवन्तीति प्रसाध्य प्रस्तुते योजयन्नाह;- ) एवं चिय भवस्सवि चरित्तिणो णहि महाणुभावस्स।सुहसामायारिंगओ भावो परियत्तइ कयाइ॥६६९॥
एवमेव काण्डलगनादाविव मुभटानां भव्यस्योक्तनिरुक्तस्य, किं पुनः सुभटादीनां स्वकार्यसिद्ध्यर्थमुपस्थितानामित्यपिशब्दार्थः, चारित्रिणः सम्पन्नचारित्रमोह ढक्षयोपशमस्य न हि नैव महानुभावस्य प्रशस्तसामर्थ्यस्य शुभसामाचारीगतः प्रत्यपेक्षणाप्रमाननादि विषयो भाव उत्माहलक्षणः परिवर्तते विपरिणमते कदाचिद दुर्भिक्षादावपि, तस्यात्यन्तशुभसामागारीप्रियन्येनान्यत्र प्रतिबन्धाभावात् ॥ ६६९ ॥ तथा;भोयणरसण्णुणोऽणुवयस्स णोऽसाउभोइणोवि तहा।साउम्मि पक्खवाओ किरियाविण जायइ कयाइ
कर