________________
तत् सहिन्यत इति ? मुनि:-शक्तिमच्छासनात् सकलत्रैलोक्यसमार्गलमामर्थ्यस्य पुरुषविशेषस्य शिक्षणात् । सैन्यं-को नुको नामेप शक्तिमान् पुरुषविशेषः? मुनिः-सर्वज्ञः सर्वमतीतानागतादिभेदभिन्नं वस्तु जानाति हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफलमिवानवरतमाकलयते यः सकलसुरासुरनरवृन्दवन्धपादारविन्दो भगवानर्हन्निति । ततः ससन्तोपं सैन्य-14 लोकेन विसृष्टो मुनिः स्वस्थानं ययौ । एवमादि नगराभिप्रायप्रकटनाद्यनुचितं साधुजनायोग्यं सदा सर्वकालं भाषासमितः मन न भापते, किन्तु यथा तेन संगतसाधुना भापितं तथा भापेतेति ॥ ६१७॥१०॥ अथैपणासमितावुदाहरणमाहः-11
यमुदेवः-महजनिजमीभाग्यवशभग्नसुभगंमन्यमनुजाभिमानो, दशमदशाहः, अन्धकवृष्णिनाममहाराजाङ्गजः, तत्काहैलहरिवंगप्रमूतिपितामहीभूतः, वासुदेवपिता, पूर्वजन्मन्याहरणमेपणायामेपणानामिकायां समितौ । तदेव दर्शयति;| 'मगह'त्ति मगधविषये नन्दिग्रामे गौतमो नाम धिरजातिाह्मणः, चक्रचरः कुलालचक्रवद् यो भिक्षार्थी सन् ग्रामादी परति म चक्रचरो भिक्षाचर इत्यर्थः, समभूत् ॥ ६१८ ॥ ११॥ तस्य च गौतमचक्रचरस्य धारणी नाम भार्या आसीत् ।। || एवं कटवधर्म प्रवर्त्तमाने कियति कालेऽतिक्रान्ते सति गर्भस्तस्या धारण्याः कुतोऽपि गत्यन्तरादभूत् समुद्भूतः। स प स्वभावादनुपचितसमीहितसिद्धिहेतुपुण्यस्कन्धो वर्तते । अत एव धिग्जातिौतमनामा मृतः परासुतामापन्नः ।
फेत्याह-'छम्मासे गन्भ'त्ति पण्मामगर्भे पड़ मासा यस्य स तथा तस्मिन् गर्भे सति-तस्य गर्भेऽवतीर्णस्य पष्ठे मासे तापिता मत इत्यर्थः । धिज्जाइणित्ति जननी जाते उदरान्निर्गते तत्र गर्भ मतेति ॥ ६१९॥ १२॥ ततो मातलेन प्रती
तरूपेण संवर्धनं वृद्धिमानीतोऽसौ प्रतिष्ठितनन्दिपेणनामा । तत्रैव मातुलगृहे 'कम्मकरण'त्ति कृपिपाशुपाल्यादिकर्म कर्तृ
ACKERALACHC
ककवाद