________________
पच्छा भजावं अण्णपसत्तं समत्तसिंगारं । भूओ य अहिलसंतं ऊसुगमचंतणेहजुयं ॥ ६५२ ॥ ४५ ॥ तहविण मणगुत्तीए चलणं णियरुवदेववंदणया । थुणण लोगपसंसा एवंपि ण चित्तभेओ उ॥ ६५३ ॥ ४६॥ वयगुनीए साहू सण्णायगठाण गच्छए दङ्कं । चोरग्गह सेणावई विमोइउं भणइ मा साह ॥ ६५४॥४७॥ | चलिया य जण्णयत्ता सण्णायगमिलणमंत्तरा चेव । मायपियभायमाई सो विणियत्तो समं तेहिं ॥६५५॥ तेणेहिं गहियमुसिया मुक्का ते विंति सो इमो साहू । अम्हेहिं गहिय मुक्को तो वेई अम्मगा तस्स॥६५६॥४९ तुम्भेहिं गहियमुको, आमं आणेह वेइ तो छुरियं । जा छिंदेमि थणं णणु किं ते सेणावई भणइ ॥ ६५७॥५० | दुजम्मजायमेसो दिट्ठा तुब्भे वहा वि नवि सिद्धांकह पुत्तो त्ति अह ममं किह णवि सिद्धति धम्मकहा६५८ आउहो उवसंतो मुक्को मज्झपि तं सि माइति । सवं समप्पियं से वइगुत्ती एव काया ॥ ६५९ ॥ ५२॥ काइयगुत्ताहरणं अन्द्राणपवण्णगो महासाहू | आवासियम्मि सत्थेण लहइ तहिं थंडिलं किंचि ॥६६०॥ लद्धं च णेण कहवी एगो पाओ जहिं पइट्ठाइ । तहिं ठिएगपाओ सवं राई तहिं द्धो ॥ ६६ ॥ ५४ ॥ गय अत्थंडिल भोगो तेण कओ तत्थ धीरपुरिसेणं । सक्कपसंसा देवागमो य तह भेसणमखोहो ॥ ६६२॥५५