________________
॥२८७॥
गाथा:
श्रीउपदे- तह मुयण सम्म चोयण किमेत्थसप्पोत्तिएव पडिभणिओ।संविग्गो हाऽजुत्तं भणियंति सुराएऽणुग्गहिओ वरदत्तादिशपद तह सप्पदंसणेणं सुट्टयरं तिव्वसद्धसंपण्णो । दंडगगहणिक्खेवे अभिग्गही सवगच्छम्मि ॥६४२॥३५॥ निदर्शन
संग्रह| अण्णोण्णागम णिचं अब्भुट्ठाणाइजोगपरितुट्ठो । जत्तेणं हेढुवरि पमज्जणाए समुजुत्तो ॥६४३॥३६॥ जावजीवं एवं गेलपणम्मिवि अपरिवडियभावो । आराहगो इमीए तिगरणसुद्धेण भावेण ॥ ६४४॥ धम्मरूई णामेणं खुड्डो चरिमसमिईए संपण्णो। कहवि ण पेहियथंडिल ण काइयं वोसिरे राई ॥६४५॥ जाया य देहपीडा अणुकंपा देवयाए उप्पण्णा। तीए अकालपहायं तहा कहं जह समुज्जोओ॥६४६॥ वोसिरणा अंधारं हंत किमेयंति देवउवओगो। जाणण मिच्छाउक्कड अहो पमत्तोम्हि संवेगो ॥६४७॥ अण्णोवि य धम्मरूई खमगो पारणग कडुयतुंबम्मि। गुरुवारण नायालोयणाए भणिओ परिवसु ६४८ आवागथंडिल पिपीलियाण मरणमुवलब्भ तद्देसा।करुणाए सिद्धवियडण भोत्तूणमओमहासत्तो॥६४९॥ 8 मणगुत्तीए कोई साहू झाणम्मि णिच्चलमईओ। सकपसंसा असद्दहाण देवागमो तत्थ ॥६५०॥४३॥ 8 ॥२८७ ।। दिट्ठो उस्सग्गढिओ विउवियं जणणिजणगरूवं तु। करुणं च संपलत्तोअणेगहा तत्थ सो तेसिं ॥६५१ ॥
HSGRLSARGEANGRESERRIGANGANAGGAON