________________
संग्रहगाथार्थ:
शपदे
श्रीउपदे- प्रकृति ॥ ५८६ ॥ ३७॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहतभर्तनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा
अन्धा सती पलायमाना वनं प्रति, निवर्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८॥
डिम्भकवृन्दपरिगता खिस्यमाना जात्योद्घट्टनतो जनेन रुदती करुणस्वरैर्दष्टा धिग्जातीया सोमाजनकलोकेन । एवं ॥२८३॥
चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् टू कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः
॥५८९ ॥४०॥ ततस्तेनाकर्णितं यन्निधिः सुतबलिदानं तस्मात्, तत्फलो निधिलाभफलः 'पउत्ते'त्ति प्रयुक्तो विधिः पुत्रबलिदानलक्षणः परम् , अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रबलिदायकादन्येन केनचिद् गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजैनंगरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रबलिः ॥५९०॥४१॥ सत उत्क्षुभ्यमाणो निन्द्यमानो बहुजनधिकारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः। ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥४२॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः ४ सहसेति ॥ ५९२॥४३॥ वैशसमेव दर्शयति-रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः 15 पुमान् । किं कृत्वेत्याह-विचुंति वृश्चिकं 'छोढूण' क्षिध्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन
॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषाद्-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न- हैं
तो बहुजनाधिकार नगरराज गरारक्षक तस्तदन्यगृहीतस्तमाभफलः 'पउत्तेत
॥ २८३॥