________________
अमर
अथाष्टमदृष्टान्तसंग्रहगाथा;चम्मावणवदहमज्झछिड्दुलिगीवचंदपासणया । अण्णत्थ बुडणगवेसणोवमो मणुयलंभो उ ॥१३॥
किल कत्यद वणगहणे अणेगजोयणसहस्सवित्थिन्नो । आसि दहो अइगहिरो अणेगजलयरकुलाइन्नो ॥ १॥ अइबहलनिविडसेवाडपडलसंछाइओवरिमभागो । माहिसचम्मेण व सो अवणद्धो भाइ सबत्तो॥२॥केणवि कालवसेणं चलगीवो दुली परिभमंतो। संपत्तो उपरितले गीवा य पसारिया तेण ॥३॥ सेवालपडलछिह अह समए तम्मि तत्थ संजायं। दिट्टो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥४॥ जोइसचक्काणुगओ निरव्भगयणस्स मज्झभागम्मि । खीरमहोयहिलहरीसमजोण्हाण्हावियदिसोहो ॥५॥ आणंदपूरियच्छो तो चिंतइ कच्छवो किमेयं ति । किं नाम एस सग्गो किंवा गच्चन्भुयं किंचि ॥६॥ किं मम एगस्स पलोइएण दंसेमि सयणलोगस्स । इय चिंतिय नियुड़ो तेसिं अन्नेसणनिमित्तं ॥७॥ आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिई ॥८॥ पत्तेवि कोमुई तम्मि दुलहा ससहरो व नहमज्झे । अभकओवववन्जिओ य जह दुल्लहं एयं ॥९॥ तह संसा-5 रमहदहमज्झे बुलाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहो पुण्णहीणाण ॥१०॥ अतिबलत्वनिविडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो इदस्तस्य मध्ये यत् कथं1क 'महोददि।
उ.प.म.६