________________
IDI
मायावदनोऽत एव महाव्यसनमाप्तश्चकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रापधनिधानः॥ ५९४ ॥४५॥ उलमानः कृताङ्गभहो बहुशः सगद्गदं विरममारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठे ते परित्यागस्य प्रतिषेधः॥ ५९५ ॥ ४६ ॥ अत्रान्तरे सोमयाभिहितमेप त्वेष एव मया
गृहीतः, पायो वाहुल्येन, धर्मः, अन्येपामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुकमिति । ततश्च ते सोमाजनकहैलोका आव॒वते-पालयेस्त्वं यत्नेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ।। ५९६ ॥४७॥ से गमनं प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोकी
इति । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभापणादिकया देशनमकारि । तोपस्तेषां संवृत्तः । से धर्मस्था सामान्येन जाता। प्रच्छनं विशेषेण केपाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥
को धम्मो जीवदया, किं सोक्खमरोग्गया उ जीवस्स।को हो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥
किं विसमं कजगती, किंलद्धं जंजणो गुणग्गाही। किं सुहगेझं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ हु गमादिपुच्छवागरणतो तहा भदयाणि जायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽविण करेंति ॥ ६००॥
दं च महता प्रबन्धेन व्याख्यातत्वात् सुगमत्वाच न व्याख्यायते । एवमादीनि प्राग्गाथाग्रन्थोक्तानि यानि पृच्छा। व्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविनं प्रायः स्वप्नेऽपि न कुर्वन्तीति ।। ५९८ ॥ ५९९ ॥६००॥
Keeks.XAMINECRECR
-